Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 306
________________ G. Minor Grammars Ange-Sanivat 1928. Author - Vinayasāgara, son of Bhima, and pupil of Kalyāna sāgara, wrote the Bhojavyākaraņa for Bhojadeva, King of Kachehha. Subject - An elementary treatise on grammar, metrical in form. The arrangement of subjects is quite similar to that followed in the Siddhānta-Kaumudi. The work seems to consist of three books or vrtti-s, of which thuis M$. contains only the first and the third. The first book ends with the Taddhita-prakarana; while the third deals with the Krt suffixes. Begins - श्रीविघ्नहर्त्रे नमः ॥ प्रणम्य लोकेशमनंतशक्ति श्रीसारदाया वचनप्रसादात् ॥ श्रीभारमल्लात्मजभोजतुष्टयै विरच्यते व्याकरणं नवीनं ॥१॥ Ends - रकारादीनि नामानि श्रृण्वंतो मम पार्वती। मनः प्रसन्नतामेति रामनामानिशंकया ॥२७॥ अंतर्भूतानि सूत्राणि राजते पद्यरादिषु ॥ अत्र द्विरेफमालासु पद्मानीव सरोवरे ॥२८॥ लोकाछेषस्य सिद्धिः स्यान् मातरादेः सविस्तरं । शब्दस्य ग्रंथभूयस्त्वभयानाल्लेखि भाषया ॥२९॥ सकलसमीहित(क? )रणं हरणं दुःखस्य कोविदाभरणं । श्रीभोजव्याकरणं पठन्तु तस्मात्प्रयत्नेन ॥ ३०॥ श्रीधर्ममूर्तिपदमामसराजहंसः कल्याणसागरगुर्जयताद्वरायां ॥ शिष्यः समग्रजनचित्तविनोदकारी ___यस्यास्ति सद्विनयसागरनामधेयः ॥३१॥ श्रीभारमल्लतनयो भुवि भोजराजो - राज्यं प्रशास्ति रिपुवर्जितमिंद्रवद्यः । तस्याज्ञया विनयसागरपाठकेन सत्यप्रबंधरचिता सुतृतीयवृत्तिः ॥३९॥ Colophon - इति श्रीविनयसागरोपाध्यायविरचिते श्रीभोजव्याकरणे तृतीयवृत्तिः समाम ॥३॥ संवत् १९२८......

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366