Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 311
________________ Grammar अइउऋल च एऐओ च औ चेति वर्णाः स्वरपदकथिताः स्युः शंभुढक्कासमुत्थाः । ध्वननकरणयोगादज्ञसंतापनाद्वा शुचिशुचय इतोन्ये हासयंतो हसाः स्युः ॥१॥ प्रथमपादे चकारत्रयं पादपूरणार्थ । तृतीयपादेन स्व शब्दोपतापनयोरिति धातुपाठानुसारिणी व्युप्तत्तिर्दर्शिता । इतराभ्यः स्वरेभ्यो परे वर्णा हससंज्ञाः स्युः। तत्र संभवंती हसेर्हसन इति धातुमंतर्भावितण्यन्तामनुरुध्य व्युत्पत्तिमाह हासयन्त इति स्वज्ञातृनिति शेषः ॥ तत्र स्वरसंधिमाहाद्य इति । आद्यः स्कंदतनुद्देशोन्वयवशादग्नेरहिः स्वात्मको । वह्निः क्षमाजुषितः पयोधिशरयोः षष्ठे कुमारो गिरिः । सर्प सर्पति वाङ्कतां स नवमे दीर्धीभवेत्स्वात्मनि । नेत्रं प्रांशु निजे भवेदितरके यत्वं समालम्बते ॥२॥ नवानां मध्ये प्रथमः अकारः परतस्थितायाः दृशः द्वितीयस्येकारस्य योगात् स्कंदः षष्ठ एकारस्तद्रूपो भवति । etc.. Ends - वर्णनिर्देशे कारः ककारः वकारः ॥ इति कृदंतमक्रिया ॥ श्रीभोजराजान्वयभूषणस्य गोपालपादं शरणं गतस्य। राज्ञः कृतिर्मोदकृते प्रभोः स्यात् पाणिन्युपज्ञस्य प्रदर्शनार्था॥१॥ प्रथम ज्येष्ठ शुक्ला २ सौम्यवारे संवत् १९२३ का ॥ [The title of the text is nowhere mentioned.] व्याकरणग्रंथ Vyākaranagrantha (Some treatise on Grammar) 492 No.259 1884-87 Size - 104 in. by 48 in. Extent - (10, 12-162= ) 152 leaves, 10 lines to a page, about 37 ___ letters to a line. Description - Old country paper. Edges and corners extremeiy damaged and worm-eaten. Devanagari characters with पृष्ठमात्राs, written in a clear and sufficiently legible hand,

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366