SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Grammar अइउऋल च एऐओ च औ चेति वर्णाः स्वरपदकथिताः स्युः शंभुढक्कासमुत्थाः । ध्वननकरणयोगादज्ञसंतापनाद्वा शुचिशुचय इतोन्ये हासयंतो हसाः स्युः ॥१॥ प्रथमपादे चकारत्रयं पादपूरणार्थ । तृतीयपादेन स्व शब्दोपतापनयोरिति धातुपाठानुसारिणी व्युप्तत्तिर्दर्शिता । इतराभ्यः स्वरेभ्यो परे वर्णा हससंज्ञाः स्युः। तत्र संभवंती हसेर्हसन इति धातुमंतर्भावितण्यन्तामनुरुध्य व्युत्पत्तिमाह हासयन्त इति स्वज्ञातृनिति शेषः ॥ तत्र स्वरसंधिमाहाद्य इति । आद्यः स्कंदतनुद्देशोन्वयवशादग्नेरहिः स्वात्मको । वह्निः क्षमाजुषितः पयोधिशरयोः षष्ठे कुमारो गिरिः । सर्प सर्पति वाङ्कतां स नवमे दीर्धीभवेत्स्वात्मनि । नेत्रं प्रांशु निजे भवेदितरके यत्वं समालम्बते ॥२॥ नवानां मध्ये प्रथमः अकारः परतस्थितायाः दृशः द्वितीयस्येकारस्य योगात् स्कंदः षष्ठ एकारस्तद्रूपो भवति । etc.. Ends - वर्णनिर्देशे कारः ककारः वकारः ॥ इति कृदंतमक्रिया ॥ श्रीभोजराजान्वयभूषणस्य गोपालपादं शरणं गतस्य। राज्ञः कृतिर्मोदकृते प्रभोः स्यात् पाणिन्युपज्ञस्य प्रदर्शनार्था॥१॥ प्रथम ज्येष्ठ शुक्ला २ सौम्यवारे संवत् १९२३ का ॥ [The title of the text is nowhere mentioned.] व्याकरणग्रंथ Vyākaranagrantha (Some treatise on Grammar) 492 No.259 1884-87 Size - 104 in. by 48 in. Extent - (10, 12-162= ) 152 leaves, 10 lines to a page, about 37 ___ letters to a line. Description - Old country paper. Edges and corners extremeiy damaged and worm-eaten. Devanagari characters with पृष्ठमात्राs, written in a clear and sufficiently legible hand,
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy