SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Grammar Age - The Ms. gives the date Samvat 1556, but it does not appear so old. Author - Miśra or Srimiśrabhüpati. Aufrecht gives the name as Rāmacandra Miśra (Catalogus Catalogorum, III, p. 121). Subject - This work consists of 155 verses descriptive of the amours of Krşña and Rādbā and meant to illastrate the use of the कारकड. Begins - श्री गणेशाय नमः अथावधेहि कंजाक्षि संसिद्ध शब्दसाधने । विभक्त्यर्था विभाव्यते पदार्थप्रतिपत्तये । मामार्थमाने प्रथमा विभक्तिः संबोधनेपींदुसमानधक्ने । तब्रह्म कृष्णः स च राधिका सा एकस्तथा द्वौ बहवस्त्रयश्च ॥२॥ हे चंद्रमः कुरु करैर्मम देहदाहं हे पंचसायक मधूसू( वधूषु?) विधत्त माधि । हे कोकिला(6) कलरवैः कुरुतात्र वाधां राधा प्र(गृ)हं श्रयति किं हरिमंतरेण || ३॥ वाधां विधेहि मलयानिल चंद्रकामा गृहीतमाशु मम जीवितमंत्रभुंगाः। कर्णज्वरं सृजत रे न समाश्रयिष्ये गेहं पु(न)विरहिता मधुसूदनेन ॥ ४॥ कृत्यादितद्धितरुक्के समासाभिहिते तथा । राधया बीक्षितः कृष्णो गोपीभिरवलोक्यते ॥५॥etc. Ends - अन्यत्रापि चर्मणि द्विपिनं हंति दंतयोहंति कुंजरः। केशेषु चमरी हंति सीम्नि पुष्कलको हतः ॥ द्वितीयामृते हेतुशब्दप्रयोगे भवेयुश्च सर्वा[:] शुभे सर्वनाम्नः । को हेतु(6) सखि नागतो मधुरिपुः केनाप्यसौ हेतुना रुष्टस्तुष्यति हेतवे सखि पुनः कस्मै च हेतोः कुतः । (५३ ?) आनीये सखि केलिकुंजमधुना तत्कस्य हेतोः प्रियः संकेतेपि विलंवि(ब)ते तव धृतिहे( है )तुष्वये( ने )का मे श्रीकृष्णचंद्रजगति(ती) पतिकल्पितार्थे श्रीमिश्रभूपतिवचो रचनाप्रपंचे।
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy