Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 266
________________ सारस्वतसूत्रवृत्ति No. 217 Size - 104 in. by 44 in. Extent Age – Samvat 1677. - Author E. Sarasvata - - 41 leaves, 17 lines to a page, 54 letters to a line. Subject Sarasvatasūtravṛtti Description 1- Country paper. Devanāgarī characters with पृष्ठमात्रा, careful and legible writing fairly accurate. Margins ruled in black, square blanks in the centre, red chalk used. Complete. 253 Begins – श्रीमदर्हते नमः । 14 1877-78 Tarkatilaka Bhaṭṭācārya, the younger brother of Mohana Madhusūdana, son of द्वारिक or द्वारकादास and of the दक्ष gotra. -A commentary on the Sarasvatasūtras, later than and probably based on Sarasvataprakriya, but offering occasionally independent explanations. स्फुटतरमपदेशाद्भूरिभृंगावलीनां रुचिरमरुणितानां दिव्यसिंदूररंगैः । तनुनदखिल (?) विद्यामूलसूत्राक्षरालीः सरसमनुदधानः पातु नः श्रीगजास्यः ॥ १ ॥ आततरुचिरपतत्रं विशदं साक्षादिवोंकारं । अधितिष्ठती हंसं जयति श्रीभारती देवी ॥ २ ॥ विंशतिशतरस नाभिर्वक्तुमशक्यास्तथायुक्तीः । घटयति यस्य मनस्तं वंदेऽनंतं महामनसं ॥ ३ ॥ सारस्वतसूत्राणां क्रमपठितानां प्रतन्यते वृत्तिः । श्रीमोहनमधुसूदनयवीयसा तर्कविलकेन ॥ ४ ॥ नारायणमुरुकृपया भाष्याब्धेः संगृहीतानि । एभिः सुवर्णसूत्रैः प्रायंते युक्तिरत्नानि ॥ ५ ॥ ब्राह्मणेन निष्कारणो धर्मः षडंगो वेदोऽध्येयो ज्ञेयश्चेति । प्रधानं च षट्स्वंगेषु व्याकरणं । ब्राह्मणेनावश्यं शब्दा ज्ञेया इति । न चांतरेण व्याकरणं लघुनोपायांतरेण शब्दाः शक्या विज्ञातुं । तस्माद्राह्मणेन न म्लेछितवें म्लेछो ह वा एष यदपशब्दः म्लेछा मा भूयेत्यध्येयं व्याकरणमित्यादिमहाभाष्योक्तप्रयोजन बलादवश्यमध्येयं व्याकरणं । तस्य च शरीरं शब्दप्रतिपादकानि सूत्राणीति प्रतिपादितमथवा पुनरस्तु सूत्रमित्यादि वदता

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366