Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 283
________________ 200 Grammar As:-Samvat 176(१). Author - Mādhavabhatta, son of Srikāhnu, and pupil of Sriranga. Subject - A commentary on the Sarasvati-prakriyā. Begins - श्रीमद्विष्णुपदाजमङ्गुलिदलं सद्ज्ञानकिंजल्कितं पीयूषोम्मकरंदमुद्यदसमाभाराजितं स्त्रोद्यतं । योगीशामरकिंकरालिनिवहः पेपीय्यमानं मुदा ज्ञानानंदभरप्रदायि नितरां संचिंतये संविदे ॥१॥ वागीशतामज्ञतमोऽपि यस्याः कृपाकटाक्षेक्षणतः प्रयाति । सा मे मतिं स्फारयतादवश्यं वाग्देवता संनमतस्तदंली(नी?) ॥२॥ श्रीकाहनामा द्विजराजराजिकीर्तिर्द्विजातिः श्रुतिशास्त्रविज्ञः। सुतं सती नायकदेवकांबाप्यसूत सद्धर्ममिव श्रुतियं ॥३॥ ब्रह्मापि जिलोभवति स्वकृत्ये नितांतमप्राप्य यतः प्रसादं । विनेश्वरो मे विगतांतरायं साध्यं स साध्यानमतस्तदंती(? ब्री) श्रीरंगरंगायति यत्प्रसादात् श्रीरंगरंगा च(श्च )गिरोंगरंगाः। मतिं मनीषी तनुतां गुरुमै श्रीरंगनामा नमतस्तदंली(? ब्री) ॥५॥ बुद्धाध्या गुरुशासनाचतगुरुाकृत्य गाधार्णवात् सत्सारस्वतनौश्रितः सुमतिदः श्रीपाणिनीयोत्सटः (?)। सोहं साधु समुद्धरे सुमनसा संतोषयित्री सदा सत्कंठाभरणाय माधवसुधीः सिद्धान्तरत्नावली ॥६॥ सारस्वतं मत्यनुसारतस्तत् प्रक्षेपकालुष्यनिरासहेतोः। व्याख्यामहं व्याकृतमप्यनल्पैः हास्यो न च स्यां गुणगृह्यसद्भिः ॥७॥ तत्र सारस्वतीं प्रक्रियामृजु चिकीर्षुः श्रीमदनुभूतिस्वरूपाचार्यः etc. Ends - इति श्रीसरस्वत्या प्रणीता प्रक्रिया समाप्तेत्यर्थः । श्रीजानार्दनिवत्सराजतनयः श्रीकाहनामा सुतं यं श्रीनायकदेविकापि सुधियं प्राजीजनन्माधवं । तस्य व्याकरणार्णवैकतरणेः सारस्वतीयोत्तमव्याख्यायामगमत् कृतोऽप्यवसितिं (विष्णुमुदेऽस्तु साविरति मैं ?) सिद्धांतरत्नावली ॥ यत्सूत्रितं सूत्रकृता च वाथैः विभज्य योगं च मयानुमूलं । व्याख्यातमेतत्सुधिया सुखाय व्युत्पत्तये स्तोकधियामपीह ॥२॥ टीकांतरे भूपसि सत्यपीवं सारस्वते स्वास्सुमनोमनोहरा । भानाविधे सत्यपि मिष्टवस्तुन्यहो सतामिष्टतमा सितैव ॥३॥ एतद्यथामति मयाल्पधियानुमूलं म्याख्याम्यि विस्तारभयादिह किंचिदल्पं ।

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366