Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 302
________________ 980 G. Minor Grammars संसारांभोधितरणं रामनामानुकीर्तनं । रामनामान्विता तस्मात्प्रक्रिया क्रियते मया ॥९॥ बालकानां प्रबोधाय तोषाय विदुषामपि। । भाकल्पमपि संसारे कीर्त्यवस्थापनाय च ॥१०॥ चिंतयमिति निर्यातः क्रीडतं श्रीहिराधरं । श्रीमान्वैजलभूपालो विलोक्येत्यब्रवीत्सुतं ॥११॥ ................... नीतिविद्यास्त्रविद्या च द्वे राज्ञो विहिते सदा । तयोरप्यधिका नीती राज्यं हि ध्रियते यया ॥२९॥ क्रियाकारकविज्ञानानीतिः सम्यग्विविच्यते । स्वादित्यादिपरिज्ञानाद्बुद्धिः शाब्दी विवर्धते ॥३०॥ विना व्याकरणं वाणी रमणी रमणं विना । विवेकं च विना लक्ष्मीन सुखाय कदाचन ॥३१॥ Ends - प्रबोधचंद्रिका नाम रामचंद्रसमाश्रिता । अज्ञानतिमिरध्वंसकारिणी चित्तहारिणी ॥३५॥ बहवः प्रक्रियाग्रंथा: संति चेत्संतु का क्षतिः । मालतीमधु न कापि मधुपानां लतांतरे ॥३६ ॥ etc. व्यंजनेचैष सपगेलोप एव विधीयते। ग्रंथस्य विस्तरभिया मया नोक्तं सविस्तरम् ॥५४॥ प्रबोधचंद्रिकायां च कृतौ वैजलभूपतेः । एषा विशेषतः सुष्टु समाप्ता संधिचंद्रिका ॥ ५५॥ A similar colophon occurs at the end of each section. There follow two verses which appear to have been written by the scribe .......... संवत् १८८८ etc. 95 प्रबोधचन्द्रिका Prabodhacandrika No. 251 A1883-84 Size - 13 in. by 61 in. Exteat -14 leaves, 16 lines to a page, about 40 letters to a line. [Dos.Cab, Vol. II, Ph. II]

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366