Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 299
________________ 286 Grammat रणरिपुगणकालो वैजलः क्षोणिपालो जयति जगति दाता सर्वकर्मावधाता ॥१॥ चंद्रावति(ती)वदनचंद्रचकोरधीरः श्रीविक्रमार्कतनयो नयतंत्रवेत्ता । चौहानवंसतिलकः पटनाधिनाथो राजा परं जयति वैजलदेवनामा ॥२॥ रामो मेभिहितं करोतु सततं रामं भजे सादर रामेणापहृतं समस्तदुरितं रामाय दत्तं धनं । रामात्मुक्तिरभीप्सिता सरभसं रामस्य दासोस्म्यहं रामे रंजतु मे मनः करुणया हे राम मां पालय ॥३॥ श्रीमद्वैजलदेवेन रामभक्तिरतात्मना । इति चिंतितमेकांते कदाचित्तिष्ठता सता ॥४॥ अस्थि वज्रमयं यस्य यस्य चर्म च वर्मवत् । स दधीचिः स कर्णश्च नातिष्ठत्सुचिरं भुवि ॥५॥ न संप्रति शरीराणि न राज्यानि धनानि च । तेषां स्वर्गगतानां हि कोतिर्जयति भूतले ॥६॥ ..... इह लोके सुख येन परलोकेपि जायते । तदेव प्रत्यहं कर्म कर्त्तव्यं दूरदर्शिभिः ॥८॥ संसारांबोधितरणं रामनामानुकीर्तनम् । रामनामान्विता तस्माक्रियते प्रक्रिया मया ॥९॥ बालकानां प्रबोधाय तोषाय विदुषामपि । माकल्पमपि संसारे कीर्त्यवस्थापनाय च ॥ १०॥ चिंतयनिति निर्यातः क्रीडतं श्रीहिराधरम् । श्रीमान्वैजलभूपालो विलोक्येत्यब्रवीत्सुतम् ॥ ११ ॥ विद्यया द्योतते राज्यं विद्यया जीयते रिपुः । विद्यया जायते कृत्यं विद्यया लभते यशः ॥ १२ ॥ दधीचिर्दानवीरोभूदयावीरः शिविर्नृपः । हवीरो युद्धवीरोभूनिदर्शनममी त्रयः ॥ २१ ॥ ... ... . एवं वदंतं पितरं विनीतः श्रीहिराधरः । कृतांजलिपुटो भूत्वा सवीडमिदमब्रवीत् ॥ २५॥ ....." श्रवणांजलिना पीतमुपदेशामृतं मया । भाज्ञाप्यतां देव मया किमिदानीमधीयताम् ॥ २७॥ श्रीमान् वैजलभूपालः श्रीहिराधरवालकम् । सुप्रियं परितुष्टात्मा सुतमित्यवदत्पुनः ॥ २८ ॥ .....

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366