Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
Author
Subject
क्रियाकलाप
No. 157
Size - 10 in by 6 in.
1
Extent - 10 leaves, 16 lines in a page, about 35 letters in a line. Description Foreign paper. Devanagari characters, bold and legible writing, fairly correct. Complete. Seems to be
a new copy.
Begins
Ends
-
E. Sarasvata
--
-
Vijayā ( ? Vidya ) nandakavi.
-A short treatise in a metrical form, dealing with various kinds of roots and their meanings. Consists of four Adhyāyas.
173
Kriyākslāpa
489 1886-92
जयति चतुर्दशभुवनाधिपत्यलक्ष्मीविभूषितोत्संगः भक्तैकपक्षपाती कृपार्णवः श्रीमहादेवः १ सखलितखेलगतिना (?) विद्यानंदेन सत्प्रबंधेषु धातुप्रयोगकदलीवनमनघं रोप्यते तदिदं २ अस्मादुपजीव्य जनो धातुधु (व्यु ? ) त्पत्तिविविधविस्तारं शतशः स्वमतिविलासं त्वरितकविर्भवति न भ्रांति[:] ३ निपुणं निश्चित्यतरं न धातुपारायणश्रुता एव इह नामधातवोपि श्रुतप्रयोगाः प्रयुज्यंते ४ क्वचिदधिहितो (पि?) धातुः पुनरावर्तिष्यतेन्यत्र अर्थविभेदाचिंत्यो न पुनः पुनरुक्तिजो दोषः ५ कस्मिन्नर्थे तास्ताः क्रियाः प्रयुज्यंते चित्यं तु कथमपि परिहर्तव्यं प्रयुंजानैः ६ इह दृश्यते न केवलमार्या सामान्यलक्षणोपेता क्वचिदपि गीतिः क्वचिदप्युपगीतिः क्वचिदनुष्टुवपि ७
पूर्व पूर्वक विप्रतीत विविधग्रंथेषु दृष्टास्ततो निर्णीता हृदये निरूप्य निपुणं ये धातुपारायणं धातूनां तनुधीरपि व्यरचयत्तेषामिदं संग्रहं विद्यानंदकविर्विशुद्धहृदय ( : काय ) स्थवंशोद्भवः ५२ व्युत्पत्तिवर्त्मम्यकृतप्रवेशैः शास्त्रं जनैर्नेदमुदीक्षणीयं भास्वर्थतम्मात्रनिरूपणेन यतो मतिर्मोहमुपैति तेषाम् ५३ इमाः प्रत्यग्रपीयूषसमिद्धमधुरीः क्रियाः समस्ताः संतु धीराणामुपयोगादुपक्रियाः ५४