Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
Grammar
35b - इति श्रीसिद्धहेमव्याकरणप्रथमस्याध्यायस्य टी(दी)पिकायाश्चतुर्वः
पादः समाप्तः ॥ 49a -
इति सिद्धहेमव्याकरणदीपिकायां द्वितीयस्याध्यायस्य प्रथमः पादः।। 57b - इति सिद्धहेमव्याकरणटीपिकायां षष्ठःपादः समासः॥ 64a - इति लघुवृत्त्यवचूरिकायां द्वितीयाध्यायस्य तृतीयः पादः ॥ 72a - ............... चूर्णिकायां अष्टमः पादः ।। 84a - तृतीयस्याध्यायस्यावचूरिकायां प्रथमः पादः ॥ 94b - इति लघुवृत्यवचूरिकायां तृतीयस्याध्यायस्य द्वितीयः पादः
' समाप्तः ।। व्याकरणचतुष्कवृत्तिढुंढिका समाप्ता॥ 101a-तृतीयस्याध्यायस्य तृतीयः पादः॥ 109b-...................... चतुर्थः पादः समाप्तः॥ 1196-चतुर्थस्याध्यायस्य प्रथमः पादः॥ 127b- ....................." द्वितीयः पादः
हैमशब्दानुशासने
Haimasabdānusāsana तद्धितप्रकरणम्
Chapters VI and VII (Taddhita) No. 149
1877-78 Size — 104 in. by 44 in. Extent -7 leaves, 20 lines to a page, 52 letters to a line. " . . Description - Country paper. Devanāgari characters with occasional
पृष्ठमात्राs. Rather careless though generally legible and correct writing. The first few leaves give also what is called an Avacūri in the margins all round. Contains Adhyāyas VI and VII, 8 Pādas in all. The order and number of the sūtras vary, however, slightly here and
there. Alge - Rather old-looking. Begins -- अहं ॥ तद्वितोणादिः ॥ वक्ष्यमाणोणादिस्तद्धितः स्यात् औपगवः ॥१॥
पौत्रादिवृद्धं | etc. Ends - वीप्सायां ॥ अस्यां वर्तमानं द्विः स्यात् । वृक्षं वृक्षं सिंचति । ग्रामो ग्रामो
रम्यः ॥ १५॥ इति अष्टमः पादः समाप्तः॥ शुभं भवतु श्रीसंघस्य।