Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
C. Hemacandra
Subject A short elementary treatise on grammar.
Begins - Text -
Com.
Ends - Text - -इत्यादि समासलक्षणं ।
'Com.
Note
प्रणम्यात्मविदं विद्यागुरुमक्रूरज्ञानदं । मुग्धबुद्धिप्रबोधार्थमुक्तियुक्ति प्रतम्यते ॥ १॥ द्विवोक्तिः प्रध्वरा वक्रा प्रध्वरा कर्तरि स्मृता । वा कर्मणि भावे च धातोः साप्यादनाप्यतः ॥ १ ॥ श्रीमद् सुकुंदमावस्य श्रीगुरूणां प्रसादतः । बालानां बुद्धिबोधार्थमौक्तिकं विवृणोम्यहं ॥ १ ॥
-
गुरुतपगणगगनांगणतरणिश्रीरत्नसिंहसूरीणां । शिष्याणुनेदमौक्तिकमुदितमुदयधर्मसंज्ञेन ॥ मुनिगगनशरेंदुमिते १५०७ वर्षे हर्षेण सिद्धपुरनगरे । प्राथमिक स्मृतिहेतो विहितो वाक्यप्रकाशोषं ॥
इति श्रीवाक्यप्रकाशं सूत्रं संपूर्णमगात् ।
-
- इति श्रीवाक्यप्रकाशाभिधौक्तिकस्य टीका संपूर्णा ॥
षट् ( दं) वस्वेंदुमवर्षसंज्ञे विश्वांशुषट्पर्वतचंद्रशाके । मूढप्रधान्यां प्रतिक्षिप्तयंत्याः विद्वज्जनानां हृदि तुष्टतायाः ॥ १ ॥ For the name औद्धिक, see No. 91 above.
Af
वाक्यप्रकाश
सावचूरि
No. 97
Size - 94 in by 42 in.
Extent — 22 leaves, 19 lines to a page, about 40 letters to a line.
Description
all
Vākyaprakāśa with Avacuri
280 1873-74
Country paper. Devanagari characters. Bold, legible and correct writing. Margins carefuly ruled. The text is given in the centre and the commentary on both sides as usual, red chalk much used. Complete. The Ms, comes from Bikaner.