________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
॥२४४॥
चतुर्थमध्ययन षड्जीवनिकायम, सूत्रम् १२ तेजस्काययतना। सूत्रम् १३ वायुकाययतना।
जागरमाणे वा से अगणिं वा इंगालं वा मुम्मुरं वा अचिंवा जालं वा अलायंवा सुद्धागणिं वा उक्कं वान उंजेजान घडेजान उजालेजा न निव्वावेजा अन्नं न उंजावेजा न घट्टावेजा न उज्जालावेजा न निव्वावेजा अन्नं उजतं वा घट्टतं वा उजालंतं वा निव्वावंतं वा न समणुजाणेजा जावजीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।। सूत्रम् १२ ॥
से भिक्खू वा इत्यादि जाव जागरमाणे वत्ति पूर्ववदेव, से अगणिं वे त्यादि, तद्यथा- अग्निं वा अङ्गारं वा मुर्मुरं वाऽर्चि ज्वालां वा अलातं वा शुद्धाग्निं वा उल्कां वा, इह अयस्पिण्डानुगतोऽग्निः, ज्वालारहितोऽङ्गारः, विरलाग्निकणं भस्म मुर्मुरः, मूलाग्निविच्छिन्ना ज्वाला अर्चिः, प्रतिबद्धा ज्वाला, अलातमुल्मुकम्, निरिन्धन:- शुद्धोऽग्निः उल्का- गगनाग्निः, एतत् किमित्याह- न उंजेजा नोत्सिञ्चेत् न घटेजा न घट्टयेत् न उज्ज्वालयेत् न निर्वापयेत्, तत्रोञ्जनमुत्सेचनम्, घट्टनं- सजातीयादिना चालनम्, उज्ज्वालनं- व्यजनादिभिर्वृद्ध्यापादनम्, निर्वापणं-विध्यापनम्, एतत्स्वयं न कुर्यात्, तथाऽन्यमन्येन वा नोत्सेचयेन्न घट्टयेन्नोज्वालयेन्न निर्वापयेत्, तथाऽन्यं स्वत एव उत्सिञ्चयन्तं वा घट्टयन्तं वा उज्वालयन्तं वा निर्वापयन्तं वा न समनुजानीयादित्यादि पूर्ववत् ।।
से भिक्खू वा भिक्खणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ने वा जागरमाणे वा से सिएण वा विहुणेण वा तालिअंटेण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्थेण वाचेलेण वाचेलकण्णेण वा हत्थेण वा मुहेण वा अप्पणो वा कार्य बाहिरंवावि पुग्गलं न फुमेजा न वीएज्जा अन्नं न फुमावेजान Oन टीकाकृता व्याख्यातं परं दीपिकायां व्याख्यानात् स्थितिः, अन्यथाऽग्निकार्य 'भिंदेजा पज्जालेजे' त्यादिवल्लोपोऽभविष्यदस्य।
॥२४४॥
For Private and Personal Use Only