Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 451
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् 11४२७॥ प्रथमा रतिवाक्य चूलिका, सूत्रम् १५-१८ उपदेशोपसंहारी। उत्प्रव्रजितस्येत्यर्थः, तथा अधर्मसेविनः कलत्रादिनिमित्तं षट्कायोपमईकारिणः, तथा संभिन्नवृत्तस्य च अखण्डनीयखण्डितचारित्रस्य च क्लिष्टकर्मबन्धाद् अधस्ताद्गतिः नरकेषूपपात इति सूत्रार्थः ।।१३॥ अस्यैव विशेषप्रत्यपायमाह-'स' उत्प्रव्रजितो भुक्त्वा भोगान् शब्दादीन् प्रसह्यचेतसा धर्मनिरपेक्षतया प्रकटेन चित्तेन तथाविधं अज्ञोचितमधर्मफलं कृत्वा अभिनिर्वर्त्य असंयम कृष्याद्यारम्भरूपं बहुं असंतोषात्प्रभूतं स इत्थंभूतो मृतः सन् गतिं च गच्छति अनभिध्यातां अभिध्याता- इष्टा न तामनिष्टामित्यर्थः, काचित्सुखाऽप्येवंभूता भवत्यत आह-दुःखां प्रकृत्यैवासुन्दरां दुःखजननीम, बोधिश्वास्य जिनधर्मप्राप्तिश्चास्योनिष्क्रान्तस्य न सुलभा पुनः पुनः प्रभूतेष्वपि जन्मसु दुर्लभैव, प्रवचनविराधकत्वादिति सूत्रार्थः ।। १४।। इमस्स ता नेरइअस्स जंतुणो, दुहोवणीअस्स किलेसवत्तिणो। पलिओवमं झिज्झइ सागरोवमं, किमंग पुण मज्ा इमं मणोदुहं? ।सूत्रम् १५॥ नमे चिरं दुक्खमिणं भविस्सइ, असासया भोगपिवास जंतुणो। न चे सरीरेण इमेणऽविस्सइ, अविस्सई जीविअपज्जवेण मे।। सूत्रम् १६॥ जस्सेवमप्पा उ हविज निच्छिओ, चइज देहं न हु धम्मसासणं । तं तारिस नो पइलंति इंदिआ, उविंतवाया व सुदंसणं गिरिं ।। सूत्रम् १७॥ इच्चेव संपस्सिअ बुद्धिमं नरो, आर्य उवाय विविहं विआणिआ। काएण वाया अदु माणसेणं, तिगुत्तिगुत्तो जिणवयणमहिट्टिजासि ॥सूत्रम् १८॥ त्तिबेमि ।। रइवक्का पढमा चूला समत्ता ॥१॥ यस्मादेवं तस्मादुत्पन्नदुःखोऽप्येतदनुचिन्त्य नोत्प्रव्रजेदित्याह- अस्य ताव दित्यात्मन एव निर्देशः, नारकस्य जन्तोः ॥४२७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466