Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 460
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyanmandir द्वितीया श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||४३६॥ ज्येष्ठावग्रह उच्यते तमपि, अपिशब्दान्मासमपि, परं प्रमाण- वर्षाऋतुबद्धयोरुत्कृष्टमेकत्र निवासकालमानमेतत्, द्वितीयं च । वर्ष चशब्दस्य व्यवहित उपन्यासः, द्वितीय वर्ष वर्षासु चशब्दान्मासंच ऋतुबद्धे न तत्र क्षेत्रे वसेत् यत्रैको वर्षाकल्पो मासकल्पश्च । विविक्तचर्या, चूलिका, कृतः, अपितु सङ्गदोषाद् द्वितीयं तृतीयं च परिहत्य वर्षादिकालं ततस्तत्र वसेदित्यर्थः सर्वथा, किंबहुना?, सर्वत्रैव सूत्रस्य सूत्रम् १०-१६ मार्गेण चरेदिक्षुः आगमादेशेन वर्त्ततेति भावः, तत्रापि नौघत एव यथा श्रुतग्राही स्यात् अपि तु सूत्रस्य अर्थः पूर्वापरा- विहारचर्या विशेषोऽविरोधितन्त्रयुक्तिघटित: पारमार्थिकोत्सर्गापवादगर्भो यथा आज्ञापयति नियुङ्क्ते तथा वर्तेत, नान्यथा, यथेहापवादतो नित्य सीदनवासेऽपि वसतावेव प्रतिमासादि साधूनां संस्तारगोचरादिपरिवर्तन, नान्यथा, शुद्धापवादायोगादित्येवं वन्दनकप्रतिक्रमणा- गुणोपायःदिष्वपि तदर्थं प्रत्युपेक्षणेनानुष्ठानेन वर्तेत, न तु तथाविधलोकहेर्या तं परित्यजेत् तदाशातनाप्रसङ्गादिति सूत्रार्थः॥ ११॥ एवं विविक्तचर्यावतोऽसीदनगुणोपायमाह- यःसाधुः पूर्वरात्रापररात्रकाले, रात्रौ प्रथमचरमयोः प्रहरयोरित्यर्थः, संप्रेक्षते । सूत्रोपयोगनीत्या आत्मानं कर्मभूतमात्मनैव करणभूतेन, कथमित्याह- किं मे कृत मिति छान्दसत्वात्तृतीयार्थे षष्ठी, किं मया कृतं शक्त्यनुरूपं तपश्चरणादियोगस्य किं च मम कृत्यशेष कर्तव्यशेषमुचितं?, किं शक्यं वयोऽवस्थानुरूपं वैयावृत्त्यादि न समाचरामि न करोमि, तदकरणे हि तत्कालनाश इति सूत्रार्थः ।। १२ ।। तथा- किं मम स्खलितं परः स्वपक्षपरपक्षलक्षणः पश्यति? किं वाऽऽत्मा क्वचिन्मनाक् संवेगापन्नः?, किं वाऽहमोघत एव स्खलितं न विवर्जयामि, इत्येवं सम्यगनुपश्यन् अनेनैव प्रकारेण स्खलितं ज्ञात्वा सम्यग् आगमोक्तेन विधिना भूयः पश्येत् अनागतं न प्रतिबन्धं कुर्यात् आगामिकालविषयं नासंयमप्रतिबन्धं करोतीति सूत्रार्थः ।। १३॥ कथमित्याह- यत्रैव पश्येत् यत्रैव पश्यत्युक्तवत्परात्मदर्शनद्वारेण क्वचित् संयमस्थानावसरे धर्मोपधिप्रत्युपेक्षणादौ दुष्प्रयुक्तं दुर्व्यवस्थितमात्मानमिति गम्यते, केनेत्याह- कायेन वाचा अथ मानसेनेति, मन एव मानसम्, शास्त्रोपसंहार उपदेशसर्वस्वव। ॥४३६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466