Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
11४३५॥
शास्त्रोपसंहार
किं मे परो पासइ किंच अप्पा, किं वाऽहं खलिअंन विवजयामि । इचेव सम्म अणुपासमाणो, अणागयं नो पडिबंध कुजा द्वितीया ।। सूत्रम् १३॥
विविक्तचर्या,
चूलिका, जत्थेव पासे कइ दुप्पउत्तं, काएण वाया अदु माणसेणं । तत्थेव धीरो पडिसाहरिजा, आइन्नओ खिप्पमिव क्खलीणं ।। सूत्रम् १४।।
सूत्रम् १०-१६ जस्सेरिसा जोग जिइंद्दिअस्स, धिईमओसप्पुरिसस्स निच्चं। तमाह लोए पडिबुद्धजीवी, सोजीअईसंजमजीविएणं। सूत्रम् १५ ।। विहारचर्या
विशेषोऽअप्पा खलुसययंरक्खिअव्वो, सविदिएहिं सुसमाहिएहि । अरक्खिओजाइपहं उवेइ सुरक्खिओ, सव्वदुहाण मुच्चइ।सूत्रम् १६॥
सीदनत्तिबेमि ।। विवित्तचरिआ चूला समत्ता॥२॥ ॥ इइ दसवेआलिअंसुत्तं समत्तं ॥
गुणोपाय:असंक्लिष्टैः समं वसेदित्युक्तमत्र विशेषमाह-कालदोषाद् न यदि लभेत न यदि कथञ्चित् प्राप्नुयात् निपुणं संयमानुष्ठानकुशलं ।
उपदेशसहायं परलोकसाधनद्वितीयम्, किंविशिष्टमित्याह- गुणाधिकं वा ज्ञानादिगुणोत्कटं वा, गुणतः समं वा तृतीयार्थे पञ्चमी गुणैस्तुल्यं वा, वाशब्दाद्धीनमपि जात्यकाञ्चनकल्पं विनीतं वा, ततः किमित्याह- एकोऽपि संहननादियुक्तः पापानि पापकारणान्यसदनुष्ठानानि विवर्जयन् विविधमनेकैः प्रकारैः सूत्रोक्तैः परिहरन् विहरेदुचितविहारेण कामेषु इच्छाकामादिषु असज्यमानः । सङ्गमगच्छन्नेकोऽपि विहरेत्, नतु पार्श्वस्थादिपापमित्रसङ्ग कुर्यात्, तस्य दुष्टत्वात्, तथा चान्यैरप्युक्तं-वरं विहन्तुं सह। पन्नगर्भवेच्छठात्मभिर्वा रिपुभिः सहोषितुम् । अधर्मयुक्तैश्चपलैरपण्डितैर्न पापभित्रैः सह वर्तितु क्षमम्॥१॥ इहैव हन्युर्भुजगा हिरोषिताः, धतासयश्छिद्रमवेक्ष्य चारयः। असत्प्रवृत्तेन जनेन संगतः, परत्र चैवेह च हन्यते जनः ॥२॥तथा-परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत्।। आत्मानं योऽभिसंधत्ते, सोऽन्यस्मै स्यात्कथं हितः? ॥३॥ तथा- बह्महत्या सुरापानं, स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुरेभिश्च । सह संगमम्॥४॥इत्यलं प्रसङ्गेनेति सूत्रार्थः ॥१०॥ विहारकालमानमाह- संवत्सरं वापिअत्र संवत्सरशब्देन वर्षासुचातुर्मासिको
सर्वस्वता
For Private and Personal Use Only

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466