Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
।। ४२८ ।।
www.kobatirth.org
नरकमनुप्राप्तस्येत्यर्थः दुःखोपनीतस्य सामीप्येन प्राप्तदुःखस्य क्लेशवृत्तेः एकान्तक्लेशचेष्टितस्य सतो नरक एव पल्योपमं क्षीयते सागरोपमं च यथाकर्मप्रत्ययम्, किमङ्ग पुनर्ममेदं संयमारतिनिष्पन्नं मनोदुःखं तथाविधक्लेशदोषरहितं ?, एतत्क्षीयत एव एतच्चिन्तनेन नोत्प्रव्रजितव्यमिति सूत्रार्थः ।। १५ ।। विशेषेणैतदेवाह - न मम चिरं प्रभूतकालं दुःखमिदं संयमारतिलक्षणं भविष्यति, किमित्यत आह- अशाश्वती प्रायो यौवनकालावस्थायिनी भोगपिपासा विषयतृष्णा जन्तोः प्राणिनः, अशाश्वतीत्व एव कारणान्तरमाहन चेच्छरीरेणानेनापयास्यति न यदि शरीरेणानेन करणभूतेन वृद्धस्यापि सतोऽपयास्यति, तथापि किमाकुलत्वं ?, यतोऽपयास्यति जीवितपर्ययेण जीवितस्यापगमेन मरणेनेत्येवं निश्चितः स्यादिति सूत्रार्थः ।। १६ ।। अस्यैव फलमाह - तस्ये ति साधोः एवं उक्तेन, आत्मा तु तुशब्दस्यैवकारार्थत्वात् आत्मैव भवेत् निश्चितो दृढः यः स त्यजेद्देहं क्वचिद्विघ्न उपस्थिते, न तु धर्मशासनं न पुनर्धर्माज्ञामिति, तं तादृशं धर्मे निश्चितं न प्रचालयन्ति संयमस्थानान्न कम्पयन्ति इन्द्रियाणि चक्षुरादीनि । निदर्शनमाह-उत्पतद्वाता इव संपतत्पवना इव सुदर्शनं गिरिं मेरुम्, एतदुक्तं भवति यथा मेरुं न वाताश्चालयन्ति तथा तमपीन्द्रियाणीति सूत्रार्थः ।। १७ ।। उपसंहरन्नाह - इत्येवं अध्ययनोक्तं दुष्प्रजीवित्वादि संप्रेक्ष्य आदित आरभ्य यथावद्दृष्ट्वा बुद्धिमान्नरः सम्यग् बुद्धयुपेतः आयमुपायं विविधं विज्ञाय आयः सम्यग्ज्ञानादेः उपायः- तत्साधनप्रकारः कालविनयादिर्विविधः - अनेकप्रकारस्तं ज्ञात्वा, किमित्याहकायेन वाचाऽथ मनसा- त्रिभिरपि करणैर्यथाप्रवृत्तैस्त्रिगुप्तिगुप्तः सन् जिनवचनं अर्हदुपदेशं अधितिष्ठेत् यथाशक्त्या तदुक्तैकक्रियापालनपरो भूयात्, भावायसिद्धौ तत्त्वतो मुक्तिसिद्धेः । ब्रवीमीति पूर्ववदिति सूत्रार्थः ।। १८ ।। उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववदेव। समाप्तं रतिवाक्याध्ययनमिति ॥ १ ॥
॥ इति सूरिपुरन्दर श्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत् प्रथमा रतिवाक्यचूलिका समाप्ता ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमा
रतिवाक्य
चूलिका,
सूत्रम्
१५-१८ उपदेशो
पसंहारौ।
।। ४२८ ।।

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466