Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||४२९॥
द्वितीया विविक्तचर्या, चूलिका, भाष्यम् ६३ अभिसम्बन्धः सूत्रम् १-४ प्रतिज्ञाचयांगुणाचा
॥ अथ द्वितीया विविक्तचर्याचूलिका।। व्याख्यातं प्रथमचूडाध्ययनम्, अधुना द्वितीयमारभ्यते, अस्य चौघतः संबन्धः प्रतिपादित एव, विशेषतस्त्वनन्तराध्ययने सीदत: स्थिरीकरणमुक्तम्, इह तु विविक्तचर्योच्यत इत्ययमभिसंबन्धः, एतदेवाह भाष्यकार:
भा०- अहिगारो पुव्वुत्तो चउव्विहो बिइअचूलिअज्झयणे । सेसाणं दाराणं अहक्कम फासणा होइ।। ६३ ।। अधिकार:- ओघतः प्रपञ्चप्रस्तावरूपः पूर्वोक्तो रतिवाक्यचूडायां प्रतिपादितः चतुर्विधो नामचडा स्थापनाचडेत्यादिरूपो यथा द्वितीयचूडाध्ययने आदानपदेन चूलिकाख्येन, सानुयोगद्वारोपन्यासस्तथैव वक्तव्य इति वाक्यशेषः शेषाणां द्वाराणां सूत्रालापकगतनिक्षेपादीनां यथाक्रम यथाप्रस्ताव स्पर्शना- ईषद् व्याख्यादिरूपा भवतीति गाथार्थः ।। ६३ ।। अत्र च व्यतिकरे सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं
चूलिअंतु पवक्खामि, सुअंकेवलिभासि। जं सुणित्तु सुपुण्णाणं, धम्मे उप्पज्जए मई ।। सूत्रम् १ ।। अणुसोअपट्टिअबहुजणंमि, पडिसोअलद्धलक्खेणं । पडिसोअमेव अप्पा, दायव्यो होउकामेणं ।। सूत्रम् २ ।। अणुसोअसुहोलोओ, पडिसोओ आसवो सुविहिआणं । अणुसोओ संसारो, पडिसोओ तस्स उत्तारो।। सूत्रम् ३ ।। तम्हा आयारपरक्कमेणं संवरसमाहिबहुलेणं । चरिआ गुणा अनियमा अहंति साहूण दट्टवा ।। सूत्रम् ४ ।। चूडां तु प्रवक्ष्यामि चूडां प्राग्व्यावर्णितशब्दार्थां तुशब्दविशेषितां भावचूडां प्रवक्ष्यामीति- प्रकर्षणावसरप्राप्ताभिधानलक्षणेन कथयामि, श्रुतं केवलिभाषित मिति इयं हि चूडा 'श्रुतं' श्रुतज्ञानं वर्त्तते, कारणे कार्योपचारात्, एतच्च केवलिभाषितं- अनन्तरमेव केवलिना प्ररूपितमिति सफलं विशेषणम् । एवं च वृद्धवादः- कयाचिदार्ययाऽसहिष्णुः कुरगडुकप्रायः
॥४२९।।
For Private and Personal Use Only

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466