Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 449
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् 1॥४२५॥ प्रथमा रतिवाक्य चूलिका, सूत्रम् १-१४ सीदतः स्थिरीकरणार्थमुधिवजितम्य परितापना निदर्शनम्। सर्वतो विक्षिप्तः मोहसंतानसंततो दर्शनादिमोहनीयकर्मप्रवाहेण व्याप्तः, क इव- पावसन्नो नागो यथा कर्दमावमग्नो वनगज इव स पश्चात्परितप्यते- हा हा किं मयेदमसमञ्जसमनुष्ठितमिति सूत्रार्थः ।।८।। अज आहंगणी हुँतो, भाविअप्पा बहुस्सुओ। जइऽहं रमंतो परिआए, सामण्णे जिणदेसिए ।। सूत्रम् ९ ।। देवलोगसमाणो अ, परिआओ महेसिणं । रयाणं अरयाणंच, महानरयसारिसो।। सूत्रम् १०॥ अमरोवमं जाणिअसुक्खमुत्तम, रयाण परिआइ तहाऽरयाणं । निरओवमं जाणिअदुक्खमुत्तमं, रमित तम्हा परिआइ पंडिए।। सूत्रम् ११॥ धम्माउ भट्ट सिरिओ अवेयं, जन्नग्गिविज्झाअमिवऽप्यते। हीलंति णं दुन्विहिअंकुसीला, दाढुडिअं घोरविसं व नागं ।। सूत्रम् १२॥ इहेवऽधम्मो अयसो अकित्ती, दुनामधिज्जं च पिहुजणंमि । चुअस्स धम्माउ अहम्मसेविणो, संभिन्नवित्तस्स य हिट्ठओ गई। सूत्रम् १३।। भुंजित्तु भोगाई पसज्झचेअसा, तहाविहं कट्ट असंजमं बहुं । गई च गच्छे अणभिज्झिअंदुहं, बोही असे नो सुलहा पुणो पुणो । सूत्रम् १४॥ कश्चित् सचेतनतर एवं च परितप्यत इत्याह- अद्य तावदहं अद्य- अस्मिन् दिवसे अहमित्यात्मनिर्देशे गणी स्यां- आचार्यो भवेयं भावितात्मा प्रशस्तयोगभावनाभिः बहुश्रुत उभयलोकहितबह्वागमयुक्तः, यदि किं स्यादित्यत आह- यद्यहं अरमिष्यं रतिमकरिष्यं पर्याये प्रव्रज्यारूपे, सोऽनेकभेद इत्याह- श्रामण्ये श्रमणानां संबन्धिनि, सोऽपि शाक्यादिभेदभिन्न इत्याहजिनदेशिते निर्ग्रन्थसंबन्धिनीति सूत्रार्थः ॥ ९॥ अवधानोत्प्रेक्षिणः स्थिरीकरणार्थमाह- देवलोकसमानस्तु देवलोकसदृश ॥ ४२५ ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466