Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक
श्रीहारि०
वृत्तियुतम् || ४२३॥
प्रथमा रतिवाक्य चूलिका, सूत्रम् १-८ सीदतः स्थिरीकरणार्थमुत्तिवजितस्य परितापना निदर्शनम्।
निरोधतस्तत्फलादानवादिभिस्तत्, तदपि नास्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः, स्वफलादाने कर्मत्वायोगात्, तपसा वा क्षपयित्वा अनशनप्रायश्चित्तादिना वा विशिष्टक्षायोपशमिकशुभभावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानारब्धोपक्रमस्य क्रमशः, अन्यानिबन्धनपरिक्लेशेन, तपःक्षपणं तु सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवदन्यनिमित्तप्रक्रमेणापरिक्लेशमिति, अतस्तपोऽनुष्ठानमेव श्रेय इति न किंचिद्गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति अष्टादशं पदं भवति अष्टादशं स्थानं भवति १८ । भवति चात्र श्लोकः अत्रेत्यष्टादशस्थानार्थव्यतिकरे, उक्तानुक्तार्थसंग्रहपर इत्यर्थः, श्लोक इति च जातिपरो निर्देशः, ततः श्लोकजातिरनेकभेदा भवतीति प्रभूतश्लोकोपन्यासेऽपि न विरोधः।।
जया य चयई धम्म, अणजो भोगकारणा। से तत्थ मुच्छिए बाले, आयई नावबुज्झइ ।। सूत्रम् १ ॥ जया ओहाविओ होइ, इंदो वा पडिओ छमं । सव्वधम्मपरिभट्ठो, स पच्छा परितप्पड़ ।। सूत्रम् २ ॥ जया अवंदिमो हाइ, पच्छा होइ अवंदिमो। देवया व चुआ ठाणा, स पच्छा परितप्पड़ ।। सूत्रम् ३ ॥ जया अपूइमो होइ, पच्छा होइ अपूइमो। राया व रज्जपब्भट्ठो, स पच्छा परितप्पड़ ।। सूत्रम् ४॥ जया अ माणिमो होइ, पच्छा होइ अमाणिमो। सिट्टि व्व कब्बडे छूढो, स पच्छा परितप्पड़ ।। सूत्रम् ५ ।। जया अथेरओ होइ, समइक्कंतजुव्वणो। मच्छू व्व गलं गिलित्ता, स पच्छा परितप्पड़ ।। सूत्रम् ।। जया अकुकुड़बस्स, कुतत्तीहिं विहम्मइ। हत्थी व बंधणे बद्धो, सपच्छा परितप्पड़।। सूत्रम् ७।। पत्तदारपरीकिण्णो, मोहसंताणसंतओ। पंकोसन्नो जहानागो, स पच्छा परितप्पड़।। सूत्रम् ८॥ यदा चैवमप्यष्टादशसुव्यावर्त्तनकारणेषु सत्स्वपि जहाति त्यजति धर्मं चारित्रलक्षणं अनार्य इत्यनार्य इवानार्याम्लेच्छचेष्टितः,
1x331
For Private and Personal Use Only

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466