Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 414
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृनियुतम् ।। ३९० ।। www.kobatirth.org पण्डितः असंविभागी यत्र क्वचन लाभे न संविभागवान् । य इत्थंभूतोऽधमो नैव तस्य मोक्षः, सम्यग्दृष्टेश्चारित्रवत इत्थंविधसंक्लेशाभावादितिसूत्रार्थ: ।। २२ ।। विनयफलाभिधानेनोपसंहरन्नाह- निर्देश आज्ञा तद्वर्त्तिनः पुनर्ये गुरूणां आचार्यादीनां श्रुतार्थधर्मा इति प्राकृतशैल्या श्रुतधर्मार्था गीतार्था इत्यर्थः, विनये कर्त्तव्ये कोविदा- विपश्चितो य इत्थंभूतास्तीर्त्वा ते महासत्त्वा ओघमेनं प्रत्यक्षोपलभ्यमानं संसारसमुद्रं दुरुत्तारं तीत्वैव तीर्त्वा, चरमभवं केवलित्वं च प्राप्येति भावः, ततः क्षपयित्वा कर्म निरवशेषं भवोपग्राहिसंज्ञितं गतिमुत्तमां सिद्ध्याख्यां गताः प्राप्ताः । इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ।। २३ ।। द्वितीयोदेशकः समाप्तः ॥ ॥ नवमाध्ययने तृतीयोद्देशकः ।। आयरिअं अग्गिमिवाहिअग्गी, सुस्सूसमाणो पडिजागरिजा । आलोइअं इंगिअमेव नच्चा, जो छंदमाराहयई स पुजो ।। सूत्रम् १ ॥ आयारमट्ठा विणयं पउंजे, सुस्सूसमाणो परिगिज्झ वक्कं। जहोवइङ्कं अभिकंखमाणो, गुरुं तु नासाययई स पुजो । सूत्रम् २ ।। रायणिएसु विणयं पउंजे, डहराऽवि अ जे परिआयजिट्ठा नी अत्तणे वट्टड़ सच्चवाई, उवायवं वक्ककरे स पुज्जो ।। सूत्रम् ३ ।। अन्नायउंछं चरई विसुद्धं, जवणट्टया समुआणं च निच्चं । अलद्धअं नो परिदेवइज्जा, लद्धुं न विकत्थई स पुजो ।। सूत्रम् ४ ।। संथारसिद्धासणभत्तपाणे, अप्पिच्छया अइलाभेऽवि संते। जो एवमप्पाणभितोसज्जा, संतोसपाहन्नरए स पुत्रो ।। सूत्रम् ५ ।। सक्का सहेउं आसाइ कंटया, अओमया उच्छहया नरेणं अणासए जो उ सहिज कंटए, वईमए कन्नसरे स पुज्जो ।। सूत्रम् ६ ।। मुहुत्तदुक्खा उ हवंति कंटया, अओमया तेऽवि तओ सुउद्धरा। वाया दुरुत्ताणि दुरुद्धराणि, वेराणुबंधीणि महत्भयाणि । सूत्रम् ७ ।। Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only नवममध्ययनं विनयसमाधिः, तृतीयोद्देशकः १-७ विनीतस्य पूज्यत्वो पदर्शनम्। ।। ३९० ।।

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466