Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 425
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। ४०१ ।। www.kobatirth.org ये भावाः पदार्थाः पृथिव्यादिसंरक्षणादयो दशवैकालिके प्रस्तुते शास्त्रे करणीया अनुष्ठेया वर्णिताः कथिता जिनै:- तीर्थकर - गणधरैः, तेषां भावानां समापने यथाशक्त्या (क्ति) द्रव्यतो भावतश्वाचरणेन पर्यन्तनयनेन यो भिक्षुः तदर्थं यो भिक्षणशीलो न तूदरादिभरणार्थं भण्यते स भिक्षुरिति, इतिशब्दस्य व्यवहित उपन्यासः । स भिक्षुरित्यत्र निर्देशे सकार इति गाथार्थः ।। ३३० ।। प्रशंसायामाह नि०- चरगमरुगाड़ आणं भिक्खुजीवीण काउणमपोहं। अज्झयणगुणनिउत्तो होड़ पसंसाइ उ सभिक्खू ।। ३३१ ।। चरकमरुकादीना मिति चरका:- परिव्राजकविशेषाः मरुका- धिग्वर्णाः, आदिशब्दाच्छाक्यादिपरिग्रहः, अमीषां भिक्षोपजीविनां भिक्षणशीलानामगुणवत्त्वेनापोहं कृत्वा अध्ययनगुणनियुक्तः प्रक्रान्तशास्त्रनिष्यन्दभूतप्रक्रान्ताध्ययनाभिहितगुणसमन्वितो भवति । प्रशंसायामवगम्यमानायां सद्भिक्षुः- संश्चासौ भिक्षुश्च तत्तदन्यापोहेन सद्भिक्षुरिति गाथार्थः ।। ३३१ ।। उक्तः सकारः, इदानीं भिक्षुमभिधातुकाम आह नि०- भिक्खुस्सय निक्खेवो निरुत्तएगट्टिआणि लिंगाणि । अगुणडिओ न भिक्खू अवयवा पंच दाराई ।। ३३२ ।। भिक्षोः निक्षेपो नामादिलक्षणः कार्य:, तथा निरुक्तं वक्तव्यं भिक्षोरेव, तथा एकार्थिकानि पर्यायशब्दरूपाणि वक्तव्यानि, तथा लिङ्गानि संवेगादीनि तथा अगुणस्थितो न भिक्षुरपि तु गुणस्थित एवेत्येतद्वाच्यम् । अत्र च अवयवाः पञ्च प्रतिज्ञादयो वक्ष्यमाणा इति, द्वाराण्येतानीति गाथासमासार्थः ।। ३३२ ।। यथाक्रमं व्यासार्थमाह नि०- णामंठवणाभिक्खू दव्वभिक्खू अ भावभिक्खू अ । दव्वम्मि आगमाई अत्रोऽवि अ पजवो इणमो ।। ३३३ ।। नामस्थापनाभिक्षु रिति भिक्षुशब्दः प्रत्येकमभिसंबध्यते, नामभिक्षुः स्थापनाभिक्षुः द्रव्यभिक्षुश्च भावभिक्षुश्चेति । तत्र For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir दशममध्ययनं सभिक्षुः निर्युक्तिः ३३९ | सकार निक्षेपाः। निर्यक्ति: नियुक्तिः | ३३२-३३३ भिक्षुनिक्षेप निरुक्तादि द्वाराणि । ।। ४०१ ।।

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466