Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 427
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsun Gyanmandir दशममध्ययन श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥४०३॥ लिङ्गिद्रव्यभिक्षोःसावधपरत्वमा ब्रह्मचारिकथनं शाक्यभिक्षप्रभृतयो हि मिथ्यादृष्टयः अतत्त्वाभिनिवेशिनः प्रशमादिलिङ्गशून्याः, त्रसस्थावराणां प्राणिनां पृथिव्यादीनां । द्वीन्द्रियादीनां च, अत्र पृथिव्यादयः स्थावराः द्वीन्द्रियादयस्त्रसाः, नित्यं वधकरणरता:-सदैतदतिपाते सक्ताः, कथमित्यत्राह सभिक्षुः, नियुक्ति: ३३८ अब्रह्मचारिणः संचयिनश्च यतः, अतोऽप्रधानत्वाइव्यभिक्षवः, चशब्दस्य व्यवहित उपन्यास इति गाथार्थः ।। ३३७ ।। एते । चाब्रह्मचारिणः संचयादेवेति संचयमाहनि०- दुपयचउप्पयधणधन्नकुविअतिअतिअपरिग्गहे निरया । सञ्चित्तभोइ पयमाणगा अउद्दिट्ठभोई अ।। ३३८॥ नियुक्ति: ३३९ द्विपदं- दास्यादि चतुष्पदं- गवादि धनं- हिरण्यादि धान्यं- शाल्यादि कुप्य- अलिञ्जरादि एतेषु द्विपदादिषु क्रमेण मनो- कुतीथिकालक्षणादिना करणत्रिकेण त्रिकपरिग्रहे-कृतकारितानुमतपरिग्रहे निरताः- सक्ताः । न चैतदनार्ष-विहारान् कारयेद्रम्यान्वासयेच बहुश्रुतान् इतिवचनात्, सद्भूतगुणानुष्ठायिनो नेत्थंभूता इत्याशङ्कयाह- सचित्तभोजिनः, तेऽपि मांसाप्कायादिभोजिनः, भावभिक्षुतदप्रतिषेधात्, पचन्तश्च स्वयंपचास्तापसादयः, उद्दिष्टभोजिनश्च सर्व एव शाक्यादयः, तत्प्रसिद्ध्या तपस्विनोऽपि, पिण्डविशुट्यपरिज्ञानादिति गाथार्थः ।। ३३८ ।। त्रिकत्रिकपरिग्रहे निरता इत्येतन्याचिख्यासुराह नि०-करणतिए जोअतिए सावजे आयउपरउभए। अट्ठाणट्ठपवत्ते ते विजा दव्यभिक्खुत्ति ।। ३३९ ।। करणत्रिक इति 'सुपां सुपो भवन्तीति करणत्रिकेण मनोवाक्कायलक्षणेन योगत्रितय इति कृतकारितानुमतिरूपे सावद्ये । सपापे आत्महेतोः- आत्मनिमित्तं देहाधुपचयाय, एवं परनिमित्तं- मित्राद्युपभोगसाधनाय एवमुभयनिमित्तं-उभयसाधनार्थम्, एवमर्थायात्माद्यर्थं अनर्थाय वा-विना प्रयोजनेन आर्त्तध्यानचिन्तनखरादिभाषणलक्षवेधनादिभिः प्राणातिपातादौ प्रवृत्तान्तत्परान् तानेवंभूतान् विद्याद्- विजानीयात् द्रव्यभिक्षूनिति, प्रवृत्ताश्चैवं शाक्यादयः, तद्रव्यभिक्षव इति गाथार्थः ॥ ३३९ ॥ निक्षेपाश। ||४०३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466