Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 429
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशममध्ययन सभिक्षुः श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् || ४०५॥ नियुक्तिः ३४४-३४६ एकार्थिकद्वारम्। सप्तदशप्रकारसंयमानुष्ठायी चरकः, एवं भवं संसारं क्षपयन् परीतं कुर्वन् स एव भवान्तो भवति नान्यथेति गाथार्थः ।। ३४३॥ प्रकारान्तरेण निरुक्तमेवाह नि०-जंभिक्खमत्तवित्ती तेण व भिक्खू खवेइ जं व अणं । तवसंजमे तवस्सित्ति वावि अन्नोऽवि पज्जाओ।। ३४४ ।। यद् यस्माद् भिक्षामात्रवृत्तिः भिक्षामात्रेण सर्वोपधाशुद्धेन वृत्तिरस्येति समासः, तेन वा भिक्षुर्भिक्षणशीलो भिक्षुरितिकृत्वा, अनेनैव प्रसङ्गेन अन्येषामपि तत्पर्यायाणां निरुक्तमाह-क्षपयति यद् यस्माद्वा ऋणं कर्म तस्मात्क्षपणः, क्षपयतीति क्षपण इतिकृत्वा, तथा संयमतपसीति संयमप्रधानं तपः संयमतपस्तस्मिन् विद्यमाने तपस्वीति वापि भवति, तपोऽस्यास्तीतिकृत्वा, अन्योऽपि पर्याय इति- अन्योऽपि भेदोऽर्थतो भिक्षुशब्दनिरुक्तस्येति गाथार्थः ।। ३४४ ।। उक्तं निरुक्तद्वारम्, अधुनैकार्थिक*द्वारमाह नि०-तिन्ने ताई दविए वई अखंते अदंत विरए अ। मुणितावसपन्नवगुजुभिक्खू बुद्धे जड़ विऊ अ॥३४५।। तीर्णवत्तीर्ण: विशुद्धसम्यग्दर्शनादिलाभाद्भवार्णवमिति गम्यते, तायोऽस्यास्तीति तायी, तायः सुदृष्टमार्गोक्तिः, सुपरिज्ञातदेशनया विनेयपालयितेत्यर्थः, द्रव्यं रागद्वेषरहितः, व्रती च हिंसादिविरतश्च, क्षान्तश्च क्षाम्यति क्षमा करोतीति क्षान्तः, बहुलवचनात् कर्तरि निष्ठा, एवं दाम्यतीन्द्रियादिदमं करोतीति दान्तः, विरतश्च विषयसुखनिवृत्तश्च, मुनिर्मन्यते जगतस्त्रिकालावस्थामिति मुनिः, तपःप्रधानस्तापसः, प्रज्ञापकोऽपवर्गमार्गस्य प्ररूपकः, ऋजुः- मायारहितः संयमवान् वा, भिक्षुः पूर्ववत्, बुद्धोऽवगततत्त्वः, यतिरूत्तमाश्रमी प्रयत्नवान् वा, विद्वांश्च- पण्डितश्चेति गाथार्थः ।। ३४५ ।। तथा नि०- पव्वइए अणगारे पासंडी चरग बंभणे चेव । परिवायगे असमणे निगंथे संजए मुत्ते ।। ३४६ ।। TRACT6808666168 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466