Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशममध्ययन
सभिक्षुः,
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥४११॥
सूत्रम् ६-१० भिक्षुस्वरूप: समसुखदुःखः।
ज्ञातपुत्रवचनं भगवन्महावीरवर्धमानवचनं आत्मसमान् आत्मतुल्यान् मन्येत षडपिकायान् पृथिव्यादीन्, पञ्चचे ति चशब्दोऽप्यर्थः पञ्चापि स्पृशति सेवते महाव्रतानि पञ्चाश्रवसंवृतश्च द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स भिक्षुरिति सूत्रार्थः ।। ५ ।।
चत्तारि वमे सया कसाए, धुवजोगी हविज बुद्धवयणे । अहणे निजायरूवरयए, गिहिजोगं परिवजए जे स भिक्खू। सूत्रम् ६ ।। सम्मट्टिी सया अमूढे, अत्थि हु नाणे तवे संजमे अ। तवसा धुणइ पुराणपावगं, मणवयकायसुसंवुडे जे स भिक्खू॥ सूत्रम् ७ ।। तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता। होही अट्ठो सुए परे वा, तं न निहे न निहावए जे स भिक्खू ।। सूत्रम् ८॥ तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । छंदिअ साहम्मिआण भुंजे, भुच्चा सज्झायरए जे स भिक्खू।सूत्रम् ९॥ न य वुग्गहिअंकहं कहिज्जा, न य कुप्पे निहुइंदिए पसंते । संजमे धुवं जोगेण जुत्ते, उवसंते अविहेडए जे स भिक्खू ।। सूत्रम् १०॥ किं च- चतुरः क्रोधादीन् वमति तत्प्रतिपक्षाभ्यासेन सदा सर्वकालं कषायान्, ध्रुवयोगी च-उचितनित्ययोगवांश्च भवति, बुद्धवचन इति तृतीयार्थे सप्तमी, तीर्थकरवचनेन करणभूतेन, ध्रुवयोगी भवति यथागममेवेति भावः, अधन: चतुष्पदादिरहितः निर्जातरूपरजतो निर्गतसुवर्णरूप्य इति भावः, गृहियोग मूर्छया गहस्थसंबन्धं परिवर्जयति सर्वैः प्रकारैः परित्यजति यः स । भिक्षुरिति सूत्रार्थः ।। ६॥ तथा- सम्यग्दृष्टिः भावसम्यग्दर्शनी सदा अमूढः अविप्लुतः सन्नेवं मन्यते-अस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेष्वपि तपश्च बाह्याभ्यन्तरकर्ममलापनयनजलकल्पं संयमश्च नवकर्मानुपादानरूपः, इत्थं च दृढभावस्तपसा धुनोति पुराणपापं भावसारया प्रवृत्त्या मनोवाक्कायसंवृतः तिसृभिर्गुप्तिभिर्गुप्तो यः स भिक्षुरिति सूत्रार्थः ।। ७ ।। तथैवे ति पूर्वर्षिविधानेन अशनं पानं च प्रागक्तस्वरूपं तथा विविधं अनेकप्रकारं खाद्यं स्वाद्यं च प्रागुक्तस्वरूपमेव लब्ध्वा प्राप्य, किमित्याहभविष्यति अर्थः प्रयोजनमनेन श्वः परश्वो वेति तद् अशनादि न निधत्ते न स्थापयति स्वयं तथा न निधापयति न स्थापयत्यन्यैः
||४११।।
For Private and Personal Use Only

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466