Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशममध्ययन
श्रीदशवैकालिक श्रीहारिक
सभिक्षुः,
वृत्तियुतम्
।। ४१४॥
सूत्रम् १६-२१ भिक्षुस्वरूपः अमूछोडगृद्धोडजातोछः।
अलोल भिक्खून रसेसु गिज्झे, उंछं चरे जीविअनाभिकंखे। इहिच सक्कारणपूअणंच, चए ठिअप्पा अणिहे जे स भिक्खू ।। सूत्रम् १७॥
न परं वइजासि अयं कुसीले, जेणं च कुप्पिज न तं वइजा। जाणिअ पत्तेअंपुण्णपावं, अत्ताणं न समुक्कसे जे स भिक्खू। सूत्रम् १८॥ न जाइमत्ते न य रूवमत्ते, न लाभमत्ते न सुएण मत्ते । मयाणि सव्वाणि विवज्जइत्ता, धम्मज्झाणरए जे स भिक्खू॥ सूत्रम् १९।। पवेअए अजपयं महामुणी, धम्मे ठिओ ठावयई पर पि । निक्खम्म वजिज कुसीललिग, न आवि हास कुहए जे स भिक्खू॥ सूत्रम् २०॥
तं देहवासं असुई असासयं, सया चए निञ्चहिअट्ठिअप्पा । छिदित्तु जाईमरणस्स बंधणं, उवेइ भिक्खू अपुणागमं गई ।। सूत्रम् २१॥
तिबेमि ।। सभिक्खुअज्झयणंदसमं समत्तं ॥१०॥ तथा- उपधौ वस्त्रादिलक्षणे अमूर्च्छितः तद्विषयमोहत्यागेन अगृद्धः प्रतिबन्धाभावेन, अज्ञातोञ्छं चरति भावपरिशुद्धम्, स्तोकं स्तोकमित्यर्थः, पुलाकनिष्पुलाक इति संयमासारतापादकदोषरहितः, क्रयविक्रयसनिधिभ्यो विरतः द्रव्यभावभेदभिन्नक्रयविक्रयपर्युषितस्थापनेभ्यो निवृत्तः, सर्वसङ्गापगतश्च यः अपगतद्रव्यभावसङ्गश्च यः, स भिक्षुरिति सूत्रार्थः ।। १६ ।। किंचअलोलो नाम नाप्राप्तप्रार्थनपरो भिक्षुः साधुः न रसेषु गृद्धः, प्राप्तेष्वप्यप्रतिबद्ध इति भावः, उञ्छं चरति भावोञ्छमेवेति पूर्ववत्, नवरंतत्रोपधिमाश्रित्योक्तमिह त्वाहारमित्यपौनरुक्त्यम्, तथा जीवितं नाभिकासते, असंयमजीवितम्, तथा ऋद्धिं च आमाँषध्यादिरूपां सत्कारं वस्त्रादिभिः पूजनं च स्तवादिना त्यजति, नैतदर्थमेव यतते, स्थितात्मा ज्ञानादिषु, अनिभ इत्यमायो यः
For Private and Personal Use Only

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466