Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 436
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8888 श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ४१२।। दशममध्ययन सभिक्षुः, सूत्रम् ११-१५ भिक्षुस्वरूपः सम सुखदुःखः। स्थापयन्तमन्यं नानुजानाति, यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति सूत्रार्थः ॥ ८॥ किंच- तथैवाशनं पानं च विविध खाद्य स्वाद्यं च लब्ध्वेति पूर्ववत्, लब्ध्वा किमित्याह- छन्दित्वा निमन्त्र्य समानधार्मिकान् साधून भुङ्क्ते, स्वात्मतुल्यतया तद्वात्सल्यसिद्धेः, तथा भुक्त्वा स्वाध्यायरतश्च यः चशब्दाच्छेषानुष्ठानपरश्च यः स भिक्षुरिति सूत्रार्थः॥९॥ भिक्षुलक्षणाधिकार एवाह-नच वैग्रहिकी कलहप्रतिबद्धां कथां कथयति, सद्वादकथादिष्वपिन च कुप्यति परस्य, अपितु निभृतेन्द्रियः अनुद्धतेन्द्रियः ।। प्रशान्तो रागादिरहित एवास्ते, तथा संयमे पूर्वोक्ते ध्रुवं सर्वकालं योगेन कायवामनःकर्मलक्षणेन युक्तो योगयुक्तः, प्रतिभेदमौचित्येन प्रवृत्तेः, तथा उपशान्तः अनाकुल: कायचापलादिरहितः अविहेठकःन कचिदचितेऽनादरवान. क्रोधादीनां विशेषक इत्यन्ये, य इत्थंभूतः स भिक्षुरिति सूत्रार्थः ॥१०॥ जो सहइह गामकंटए, अक्कोसपहारतजणाओ अभियभेरवसहसप्पहासे, समसुहदुक्खसहे अ जे स भिक्खू ।। सूत्रम् ११॥ पडिमं पडिवज्जिआ मसाणे, नो भीयए भयभेरवाई दिस्स । विविहगुणतवोरए अनिचं, न सरीरं चाभिकंखए जे स भिक्खू ॥ सूत्रम् १२॥ असई वोसट्टचत्तदेहे, अक्कुढे व हए लूसिए वा। पुढविसमे मुणी हविज्जा, अनिआणे अकोउहल्ले जे स भिक्खू ।। सूत्रम् १३।। अभिभूअकाएण परीसहाई, समुद्धरे जाइपहाउ अप्पयं । विइत्तु जाईमरणं महब्भयं, तवेरए सामणिए जेस भिक्खू। सूत्रम् १४ ।। हत्थसंजए पायसंजए, वायसंजए संजइंदिए। अज्झप्परए सुसमाहिअप्पा, सुत्तत्थं च विआणइ जे स भिक्खू ॥ सूत्रम् १५ ॥ किंच-य:खलु महात्मा सहते सम्यग्ग्रामकण्टकान्ग्रामा-इन्द्रियाणि तद्दुःखहेतवः कण्टकास्तान्, स्वरूपत एवाह-आक्रोशान् । प्रहारान् तर्जनाश्चेति, तत्राक्रोशो यकारादिभिः प्रहाराः कशादिभिस्तर्जना असूयादिभिः, तथा भैरवभया अत्यन्तरौद्रभयजनकाः 4 ॥४१२॥ 38888 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466