Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
॥ ४०४ ।।
www.kobatirth.org
एवं स्त्र्यादिसंयोगाद्विशुद्धतपोऽनुष्ठानाभावाच्चाब्रह्मचारिण एत इत्याह
नि० इत्थीपरिग्गहाओ आणादाणाइभावसंगाओ। सुद्धतवाभावाओ कुतित्थि आऽवंभचारित्ति ।। ३४० ।। स्त्रीपरिग्रहा दिति दास्यादिपरिग्रहात् आज्ञादानादिभावसङ्गाच परिणामाशुद्धेरित्यर्थः न च शाक्या भिक्षवः, शुद्धतपोऽभावा दिति शुद्धस्य तपसोऽभावात् तापसादयः कुतीर्थिका अब्रह्मचारिण इति, ब्रह्मशब्देन शुद्धं तपोऽभिधीयते, तदचारिण इति गाथार्थः ।। ३४० ॥ उक्तो द्रव्यभिक्षुः, भावभिक्षुमाह
नि०- आगमतो उवउत्तो तग्गुणसंवेअओ अ (उ) भावंमि । तस्स निरुत्तं भे अगभे अणभेत्तव्वएण तिहा ।। ३४१ ।। भावभिक्षुर्द्विविध:- आगमतो नोआगमतश्च, तत्रागमत उपयुक्त इति भिक्षुपदार्थज्ञस्तत्र चोपयुक्तः, तद्गुणसंवेदकस्तु भिक्षुगुणसंवेदकः पुनर्नो आगमतो भवति भावभिक्षुरित्युक्तो भिक्षुनिक्षेपः । साम्प्रतं निरुक्तमभिधातुकाम आह- तस्य निरुक्त मिति 'तस्य' भिक्षोर्निश्चितमुक्तमन्वर्थरूपं भेदकभेदनभेत्तव्यैरेभिर्भेदैर्वक्ष्यमाणैस्त्रिधा भवतीति गाथार्थः ।। ३४१ ।। एतदेव स्पष्टयति
नि०- भेत्ताऽऽगमोवउत्तो दुविह तवो भेअणं च भेत्तव्वं । अट्ठविहं कम्मखुहं तेण निरुत्तं स भिक्खुत्ति ।। ३४२ ।। भेत्ता भेदकोऽत्रागमोपयुक्तः साधुः, तथा द्विविधं बाह्याभ्यन्तरभेदेन तपो भेदनं वर्तते, तथा भेत्तव्यं विदारणीयं चाष्टविधं कर्म च-अष्टप्रकारं ज्ञानावरणीयादि कर्म, तच्च क्षुदादिदुःखहेतुत्वात् क्षुच्छब्दवाच्यम्, यतश्चैवं तेन निरुक्तं यः शास्त्रनीत्या तपसा कर्म भिनत्ति स भिक्षुरिति गाथार्थ: ।। ३४२ ।। किं च
नि०- भिदंतो अजह खुहं भिक्खू जयमाणओ जई होइ। संजमचरओ चरओ भवं खिवंतो भवंतो उ ।। ३४३ ।। भिन्दंश्च विदारयंश्च यथा क्षुधं कर्म भिक्षुर्भवति, भावतो यतमानस्तथा तथा गुणेषु स एव यतिर्भवति नान्यथा, एवं संयमचरकः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
| दशममध्ययनं समिक्षुः, निर्युक्तिः ३४०
|कुतीर्विकाब्रह्मचारि
| कथनं भावभिक्षु निक्षेपाच
निर्युक्तिः
| ३४१-३४३ निरुक्तद्वारम् ।
॥ ४०४ ।।

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466