Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशममध्ययन
सभिक्षुः,
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ४०२।।
३३६-३३७ लिनिद्रव्य
नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यभिक्षुमाह- द्रव्य इति द्रव्यभिक्षुः आगमादिः आगमनोआगमज्ञशरीरभव्यशरीरतद्व्यतिरिक्तैकभविकादिभेदभिन्नः, अन्योऽपि च पर्यायो भेदः अयं द्रव्यभिक्षोर्वक्ष्यमाणलक्षण इति गाथार्थः ।। ३३३ ।।
नियुक्तिः नि०- भेअओ भेअणं चेव, भिंदिअव्वं तहेव य । एएसिं तिण्डंपि अ, पत्तेअपरूवणं वोच्छं।। ३३४ ।।
३३४-३३५ भेदकः पुरुषः भेदनं चैव परश्वादि भेत्तव्यं तथैव च काष्ठादीति भावः । एतेषां त्रयाणामपि भेदकादीनां प्रत्येक पृथक्पृथक् . भिक्षुनिक्षेप
निरूक्तादि प्ररूपणां वक्ष्य इति गाथार्थः ।। ३३४ ।। एतदेवाह
द्वाराणि। नि०-जह दारुकम्मगारो भेअणभित्तव्वसंजुओ भिक्खू। अन्नेवि दव्वभिक्खूजे जायणगा अविरया अ॥ ३३५ ।।
नियुक्तिः यथा दारुकर्मकरो वर्धक्यादिः भेदनभेत्तव्यसंयुक्तः सन्- क्रियाविशिष्टविदारणादिदारुसमन्वितो द्रव्यभिक्षुः, द्रव्यं । भिनत्तीतिकृत्वा, तथाऽन्येऽपि द्रव्यभिक्षवः- अपारमार्थिकाः, क इत्याह- ये याचनका भिक्षणशीला अविरताश्च अनिवृत्ताश्च भिक्षोःसावधपापस्थानेभ्य इति गाथार्थः ।। ३३५॥ एते च द्विविधा:- गृहस्था लिङ्गिनश्चेति, तदाह
नि०-गिहिणोऽवि सयारंभग उजुप्पन्नं जणं विमग्नता । जीवणिअदीणकिविणा ते विजा दव्वभिक्खुत्ति ।। ३३६।। गृहिणोऽपि सकलत्रा अपि सदारंभका नित्यमारम्भकाः षण्णां जीवनिकायानामृजुप्रज्ञ जनं अनालोचकं विमृगयन्तःअनेकप्रकारं द्विपदादि भूमिदेवा वयं लोकहितायावतीर्णा इत्यभिधाय याचमानाः, द्रव्यभिक्षणशीलत्वाव्यभिक्षवः, एते। च धिग्वर्णाः, तथा ये च जीवनिकायै जीवनिकानिमित्तं दीनकृपणाः कार्पटिकादयो भिक्षामटन्ति तान् विद्याद् विजानीयाद्रव्यभिक्षूनिति, द्रव्यार्थं भिक्षणशीलत्वादिति गाथार्थः ।। ३३६ ।। उक्ता गृहस्थद्रव्यभिक्षवः, लिगिनोऽधिकृत्याह
नि०-मिच्छट्ठिी तसथावराण पुढवाइबिंदिआईणं । निच्चं वहकरणरया अबंभयारी असंचइआ॥३३७ ।।
परत्वम्।
||४०२।।
For Private and Personal Use Only

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466