Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
।। ३९२ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिदेवयेत् न खेदं यायात्, यथा- मन्दभाग्योऽहमशोभनो वाऽयं देश इति, एवं विभागतश्च लब्ध्वा प्राप्योचितं न विकत्थते न लाघां करोति- सपुण्योऽहं शोभनो वाऽयं देश इत्येवं स पूज्य इति सूत्रार्थः ॥ ४ ॥ किं च संस्तारकशय्यासनभक्तपानानि प्रतीतान्येव, एतेषु अल्पेच्छता अमूर्च्छया परिभोगोऽतिरिक्ताग्रहणं वा अतिलाभेऽपि सति संस्तारकादीनां गृहस्थेभ्यः सकाशात् य एवमात्मानं अभितोषयति येन वा तेन वा यापयति संतोषप्राधान्यरतः संतोष एव प्रधानभावे सक्तः स पूज्य इति सूत्रार्थः ॥ ५ ॥ इन्द्रियसमाधिद्वारेण पूज्यतामाह- शक्याः सोढुं आशये ति इदं मे भविष्यतीति प्रत्याशया, क इत्याह- कण्टका अयोमया लोहात्मकाः उत्सहता नरेण अर्थोद्यमवतेत्यर्थः, तथा च कुर्वन्ति केचिदयोमयकण्टकास्तरणशयनमप्यर्थलिप्सया, न तु वाक्कण्टका: शक्या इत्येवं व्यवस्थिते अनाशया फलप्रत्याशया निरीहः सन् यस्तु सहेत कण्टकान् वाङ्मयान् खरादिवागात्मकान् कर्णसरान् कर्णगामिनः स पूज्य इति सूत्रार्थः ।। ६ ।। एतदेव स्पष्टयति- मुहूर्त्तदुःखा अल्पकालदुःखा भवन्ति कण्टका अयोमयाः, वेधकाल एव प्रायो दुःखभावात्, तेऽपि ततः कायात् सूद्धराः सुखेनैवोद्धियन्ते व्रणपरिकर्म च क्रियते, वाग्दुरुक्तानि पुनः दुरुद्धराणि दुःखेनोद्धियन्ते मनोलक्षवेधनाद् वैरानुबन्धीनि तथाश्रवणप्रद्वेषादिनेह परत्र च वैरानुबन्धीनि भवन्ति, अत एव महाभयानि, कुगतिपातादिमहाभयहेतुत्वादिति सूत्रार्थः ॥ ७ ॥
समावयंता वयणाभिघाया, कन्नगया दुम्मणिअं जणंति। धम्मुत्ति किच्चा परमग्गसूरे, जिइंदिए जो सहई स पुज्जो ।। सूत्रम् ८ ।। अवण्णवायं च परम्मुहस्स, पञ्चक्खओ पडिणीअं च भासं । ओहारणि अप्पिअकारिणि च, भासं न भासिज्ज सया स पुजो ।। सूत्रम् ९ ॥
अलोलुए अक्कुहए अमाई, अपिसुणे आवि अदीणवित्ती। नो भावए नोऽविअ भाविअप्पा, अकोउहल्ले असया स पुज्जो ।। सूत्रम्
१० ॥
For Private and Personal Use Only
नवममध्ययनं विनयसमाधिः, तृतीयोदेशकः
सूत्रम्
८-१५ | विनीतस्य पूज्यत्वोपदर्शनम् ।
।। ३९२ ।।

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466