Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 419
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवममध्ययन श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् 11३९५|| स्थानानि। प्रतिपत्तिदक्षः, स एवंभूतः विधूय रजोमलं पुराकृतम्, क्षपयित्वाऽष्टप्रकारं कर्मेति भावः, किमित्याह-भास्वरांज्ञानतेजोमयत्वात् । अतुला अनन्यसदृशीं गतिं सिद्धिरूपां व्रजती ति गच्छति तदा जन्मान्तरेण वा सुकुलप्रजात्यादिना प्रकारेण । ब्रवीमीति विनयसमाधिः, चतुर्थोद्देशक: पूर्ववदिति सूत्रार्थः ।। १५ ।। ।। तृतीयोद्देशकः समाप्तः ।। सूत्रम् १ चत्वारि ॥नवमाध्ययने चतुर्थोद्देशकः।। विनयसुअंमे आउसं! तेणं भगवया एवमक्खायं- इह खलु थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पन्नत्ता, कयरे खलु ते थेरेहि समाधिभगवंतेहिं चत्तारि विणयसमाहिठाणा पन्नत्ता?, इमेखलुते थेरेहिं भगवंतेहिंचत्तारि विणयसमाहिदाणा पन्नत्ता, तंजहा-विणयसमाही सुअसमाही तवसमाही आयारसमाही। विणए सुए अतवे, आयारे निवपंडिआ। अभिरामयंति अप्पाणं, जे भवंति जिइंदिआ। सूत्रम् १॥ अथ चतुर्थ आरभ्यते, तत्र सामान्योक्तविनयविशेषोपदर्शनार्थमिदमाह- श्रुतं मया आयुष्मंस्तेन भगवता एवमाख्यात - मित्येतद्यथा षड्जीवनिकायां तथैव द्रष्टव्यम्, इह खल्वि ति इह क्षेत्रे प्रवचने वा खलुशब्दो विशेषणार्थः, न केवलमत्र किं त्वन्यत्राप्यन्यतीर्थकृत्प्रवचनेष्वपि स्थविरैः गणधरैः भगवद्भिः परमैश्वर्यादियुक्तैश्चत्वारि विनयसमाधिस्थानानि विनयसमाधिभेदरूपाणि प्रज्ञप्तानि प्ररूपितानि, भगवतः सकाशे श्रुत्वा ग्रन्थत उपरचितानीत्यर्थः, कतराणि खलु तानीत्यादिना प्रश्नः, अमूनि । खलु तानीत्यादिना निर्वचनम्, तद्यथे त्युदाहरणोपन्यासार्थः, विनयसमाधिः १ श्रुतसमाधिः २ तपःसमाधिः ३ आचारसमाधिः ४, तत्र समाधानं समाधिः- परमार्थत आत्मनो हितं सुखं स्वास्थ्यम्, विनये विनयाद्वा समाधिः विनयसमाधिः, एवं शेषेष्वपि ॥३९५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466