Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारिo
वृत्तियुतम्
।। ३९३ ।।
www.kobatirth.org
गुणेहि साहू अगुणेहिऽसाहू, गिण्हाहि साहू गुण मुंचऽसाहू । विआणिआ अप्पगमप्पएणं, जो रागदोसेहिं समोस पुज्जो ।। सूत्रम्
११ ॥
तहेव डहरं च महल्लगं वा, इत्थीं पुमं पव्वइअं गिहिं वा । नो हीलए नोऽवि अ खिसइजा, थंभं च कोहं च चए स पुज्जो ।। सूत्रम् १२
॥
जे माणिआ सवयं माणयंति, जत्तेण कन्नं व निवेसयंति। ते माणए माणरिहे तवस्सी, जिईदिए सच्चरए स पुजो ।। सूत्रम् १३ ।। तेसिं गुरूणं गुणसायराणं, सुच्चाण मेहावि सुभासिआई । चरे मुणी पंचरए तिगुत्तो, चउक्सायावगए स पुजो । सूत्रम् १४ ।। गुरुमिह सययं पडिअरिअ मुणी, जिणमयनिउणे अभिगमकुसले। धुणिअ रयमलं पुरेकडं, भासुरमउलं गई वइ ॥ सूत्रम् १५ ।। त्तिबेमि । विणयसमाहीए तइओ उद्देसो समत्तो ॥ ३ ॥
किं च समापतन्त एकीभावेनाभिमुखं पतन्तः, क इत्याह- वचनाभिघाताः खरादिवचनप्रहाराः कर्णगताः सन्तः प्रायोऽनादिभवाभ्यासात् दौर्मनस्यं दुष्टमनोभावं जनयन्ति, प्राणिनामेवंभूतान् वचनाभिघातान् धर्म इतिकृत्वा सामायिकपरिणामापन्नो न त्वशक्त्यादिना परमाग्रशूरो दानसंग्रामशूरापेक्षया प्रधानः शूरो जितेन्द्रियः सन् यः सहते न तु तैर्विकारमुपदर्शयति स पूज्य इति सूत्रार्थः ।। ८ ।। तथा अवर्णवादं च अश्लाघावादं च पराङ्मुखस्य पृष्ठत इत्यर्थः प्रत्यक्षतश्च प्रत्यक्षस्य च प्रत्यनीकां अपकारिणीं चौरस्त्वमित्यादिरूपां भाषां तथा अवधारिणीं अशोभन एवायमित्यादिरूपां अप्रियकारिणीं च श्रोतुर्मृतनिवेदनादिरूपां भाषां वाचं न भाषेत सदा यः कदाचिदपि नैव ब्रूयात्स पूज्य इति सूत्रार्थः ।। ९ ।। तथा अलोलुप आहारादिष्वलुब्धः अकुहक इन्द्रजालादिकुहकरहितः अमायी कौटिल्यशून्यः अपिशुनश्चापि नो छेदभेदकर्ता अदीनवृत्तिः आहाराद्यलाभेऽपि शुद्धवृत्तिः (ग्रन्थाग्रं
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
नवममध्ययनं विनयसमाधिः, तृतीयोदेशकः
सूत्रम्
८-९५ विनीतस्य
पूज्यत्वाप्रदर्शनम्।
।। ३९३ ।।

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466