Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ३९७॥
सूत्रम् ४ तपः
विनयसमाधौ विनयसमाधिविषये आयतार्थिको मोक्षार्थीति सूत्रार्थः ॥ २॥
नवममध्ययनं चउव्विहा खलुसुअसमाही भवइ, तंजहा-सुअंमे भविस्सइत्ति अज्डाइअव्वं भवइ १,एगग्गचित्तो भविस्सामित्ति अज्झाइअव्वयं
विनयसमाधिः,
चतुर्थोद्देशकः भवइ।२, अप्पाणं ठावइस्सामित्ति अज्झाइअव्वयं भवइ ३, ठिओ परं ठावइस्सामित्ति अज्झाइअव्वयं भवइ ४, चउत्थं पयं भवइ।
सूत्रम् ३ भवइ अइत्थ सिलोगो-नाणमेगग्गचित्तो अ, ठिओ अठावई परं । सुआणि अ अहिन्नित्ता, रओ सुअसमाहिए।। सूत्रम् ३॥
श्रुतसमाधि
स्थानम्। उक्तो विनयसमाधिः, श्रुतसमाधिमाह- चतुर्विधः खलु श्रुतसमाधिर्भवति, तद्यथे त्युदाहारणोपन्यासार्थः । श्रुतं मे आचारादि द्वादशाङ्गं भविष्यतीत्यनया बुद्ध्याऽध्येतव्यं भवति, न गौरवाद्यालम्बनेन १, तथाऽध्ययनं कुर्वनेकाग्रचित्तो भविष्यामि न विप्लुतचित्त इत्यध्येतव्यं भवत्यनेन चालम्बनेन २, तथाऽध्ययनं कुर्वन्विदितधर्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यनेन ।
समाध्याचारचालम्बनेनाध्येतव्यं भवति ३, तथाऽध्ययनफलात् स्थितः स्वयं धर्मे परं विनेयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं भवत्यनेनालम्बनेन ४ चतुर्थं पदं भवति । भवति चात्र श्लोक इति पूर्ववत् ।। स चायं- ज्ञान मित्यध्ययनपरस्य ज्ञानं भवति एकाग्रचित्तश्च तत्परतया । एकाग्रालम्बनश्च भवति स्थित इति विवेकाद्धर्मस्थितो भवति स्थापयति पर मिति स्वयं धर्मे स्थितत्वादन्यमपि स्थापयति, । श्रुतानि च नानाप्रकाराण्यधीतेऽधीत्य च रतः सक्तो भवति श्रुतसमाधाविति सूत्रार्थः ।। ३॥ ___चउव्विहा खलु तवसमाही भवइ, तंजहा- नो इहलोगट्टयाए तवमहिट्ठिज्जा १ नो परलोगट्ठयाए तवमहिट्ठिला २, नो कित्तिवण्ण
सद्दसिलोगट्टयाए तवमहिट्ठिज्जा ३, नन्नत्थ निजरट्ठयाए तवमहिहिज्जा ४, चउत्थं पयं भवइ । भवइ अइत्थ सिलोगोविविहगुण- ॥ तवोरए निचं, भवइ निरासए निजरहिए। तवसा धुणइ पुराणपावर्ग, जुत्तोसया तवसमाहिए। सूत्रम् ४॥ उक्तः श्रुतसमाधिः, तपःसमाधिमाह- चतुर्विधः खलु तपःसमाधिर्भवति, तद्यथे त्युदाहरणोपन्यासार्थः, न इहलोकार्थं ।
समाधिस्थानम्।
1888888
For Private and Personal Use Only

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466