Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 412
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् 113८८॥ 3888888885603016BE नवममध्ययन विनयसमाधिः, द्वितीयोद्देशकः सूत्रम् १७-२० विनयोपायम्। नीअंसिजं गई ठाणं, नीअंच आसणाणि ।नीअंच पाए वंदिज्जा, नीअंकुजा अ अंजलिं ।। सूत्रम् १७ ।। संघट्टइत्ता काएणं, तहा उवहिणामवि । खमेह अवराह मे, वइज न पुणुत्ति अ॥ सूत्रम् १८॥ दुग्गओ वा पओएणं, चोइओ वहई रहं । एवं दुबुद्धि किच्चाणं, वुत्तो वुत्तो पकुव्वई ।। सूत्रम् १९ ।। 'आलवंते लवंते वा, न निसिजाइ पडिस्सुणे। मुत्तूण आसणं धीरो, सुस्साए पडिस्सुणे ।' कालं छंदोवयारं च, पडिलेहित्ता ण हेउहिं । तेण तेण उवाएणं, तं तं संपडिवायए ।। सूत्रम् २० ।। विनयोपायमाह- नीचां शय्यां संस्तारकलक्षणामाचार्यशय्यायाः सकाशात्कुर्यादिति योगः, एवं नीचां गर्ति आचार्यगतेः, तत्पृष्ठतो नातिदूरेण नातिद्रुतं यायादित्यर्थः, एवं नीचं स्थानमाचार्यस्थानात्, यत्राचार्य आस्ते तस्मान्नीचतरे स्थाने स्थातव्यमिति भावः । तथा नीचानि लघुतराणि कदाचित्कारणजाते आसनानि पीठकानि तस्मिन्नुपविष्टे तदनुज्ञात: सेवेत, नान्यथा, तथा नीचं च सम्यगवनमोत्तमाङ्गः सन् पादावाचार्यसत्कौ वन्देत, नावज्ञया, तथा क्वचित्प्रश्नादौ नीचं नम्रकायं 'कुर्यात्' संपादयेचाञ्जलिम्, न तु स्थाणुवत्स्तब्ध एवेति सूत्रार्थः ॥१७॥एवं कायविनयमभिधाय वाग्विनयमाह-संघट्टिय स्पृष्ट्वा कायेन देहेन कथंचित्तथाविधप्रदेशोपविष्टमाचार्य तथा उपधिनापि कल्पादिना कथंचित्संघट्य मिथ्यादुष्कृतपुरःसरमभिवन्द्य क्षमस्व सहस्व अपराधं दोषं मे मन्दभाग्यस्यैवं वदेद् ब्रूयात् न पुनरिति च नाहमेनं भूयः करिष्यामीति सूत्रार्थः ।।१८।। एतच्च बुद्धिमान् स्वयमेव करोति, तदन्यस्तु कथमित्याह- दुर्गौरिव गलिबलीववत् प्रतोदेन आरादण्डलक्षणेन चोदितो विद्धः सन् वहति नयति क्वापि रथं प्रतीतम्, एवं दुर्गौरिव दुर्बुद्धिः अहितावहबुद्धिः शिष्यः कृत्यानां आचार्यादीनां कृत्यानि वा तदभिरुचितकार्याणि उक्त उक्तः पुनः पुनरभिहित इत्यर्थः, प्रकरोति निष्पादयति प्रयुङ्क्ते चेति सूत्रार्थः ॥१९॥ एवं च कृतान्यमूनि न शोभनानी For Private and Personal Use Only

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466