Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailasagarsun Gyanmandir
आचार
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ||३५३॥
। तस्य इन्द्रियकषायवतः तेषां च इन्द्रियकषायाणां सम्यग्योगो भवति, एतदुक्तं भवति- यदि बाह्यचेष्टायामभ्यन्तरचेष्टायां च । अष्टममध्ययन तस्य च प्रणिधिमत इन्द्रियाणां कषायाणां च निग्रहो भवति ततः शुद्धः प्रणिधिरितरथा त्वशुद्धः, एवमपि तत्त्वनीत्याऽभ्यन्तरैव
प्रणिधिः, चेष्टेह गरीयसीत्याह, अत एवमपि तत्त्वे प्रशस्तं चारु, तथाऽप्रशस्तमचारु लक्षणं प्रणिधेः अध्यात्मनिष्पन्नं अध्यवसानोगतमिति नियुक्तिः३०३ गाथार्थः ।। ३०२॥ एतदेवाह
प्रणिधेरुप
संहारः। नि०- मायागारवसहिओ इंदिअनोइंदिएहिं अपसत्थो । धम्मत्था अपसत्थो इंदिअनोइंदिअप्पणिही।। ३०३ ।।
नियुक्तिः मायागारवसहितो मातृस्थानयुक्त ऋद्ध्यादिगारवयुक्तश्चेन्द्रियनोइन्द्रिययोर्निग्रहं करोति, मातृस्थानत ईर्यादिप्रत्युपेक्षणं ३०४-३०५
प्रशस्तेतरद्रव्यक्षान्त्याद्यासेवनं तथा ऋझ्यादिगारवाद्वेति अप्रशस्त इत्ययमप्रशस्त: प्रणिधिः । तथा धर्मार्थं प्रशस्त इति, मायागारवरहितो।
प्रणिधेधर्मार्थमेवेन्द्रियनोइन्द्रियनिग्रहं करोति यः स तदभेदोपचारात् प्रशस्तः सुन्दर इन्द्रियनोइन्द्रियप्रणिधिनिर्जराफलत्वादिति गुणदोषाः। गाथार्थः ।। ३०३ ।। साम्प्रतमप्रशस्तेतरप्रणिधेर्दोषगुणानाह
नि०- अट्ठविहं कम्मरयं बंधड़ अपसत्थपणिहिमाउत्तो। तं चेव खवेइ पुणो पसत्थपणिहीसमाउत्तो ।। ३०४ ।। अष्टविधं ज्ञानावरणीयादिभेदात् कर्मरजो बध्नाति आदत्ते, क इत्याह-अप्रशस्तप्रणिधिमायुक्तः अप्रशस्तप्रणिधौ व्यवस्थित इत्यर्थः, तदेवाष्टविधं कर्मरजः क्षपयति पुनः, कदेत्याह- प्रशस्तप्रणिधिसमायुक्त इति गाथार्थः ।। ३०४ ॥ संयमाद्यर्थं च प्रणिधि: प्रयोक्तव्य इत्याह
||३५३॥ नि०-दसणनाणचरित्ताणि संजमो तस्स साहणट्ठाए। पणिही पउंजिअव्वो अणायणाईच वज्राई।। ३०५ ।। दर्शनज्ञानचारित्राणि संयमः संपूर्णः, तस्य संपूर्णसंयमस्य साधनार्थं प्रणिधि प्रशस्त: प्रयोक्तव्यः, तथा अनायतनानि च
For Private and Personal Use Only

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466