Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।।३८१॥
नवममध्ययन विनयसमाधिः, प्रथमोद्देशकः सूत्रम् ११-१७ गुरुमहत्त्वं गुराधनाफलंच।
आचार्यादिप्रसाद उद्युक्तः सन् 'रमेत' वर्तेत इति सूत्रार्थः ।। १० ।।
जहाहिअग्गी जलणं नमसे, नाणाहुईमंतपयाभिसित्तं । एवायरिअंउवचिट्ठइना, अणंतनाणोवगओऽवि संतो।। सूत्रम् ११ ।। जस्संतिए धम्मपयाई सिक्खे, तस्संतिए वेणइयं पउंजे । सक्कारए सिरसा पंजलीओ, कायग्गिरा भो मणसा अनिच्च ।। सूत्रम् १२ ॥ लज्जा दया संजम बंभचेरं, कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयंति, तेऽहं गुरू सययं पूअयामि ।। सूत्रम् १३ ।। जहा निसंते तवणचिमाली, पभासई केवल भारहं तु । एवायरिओ सुअसीलबुद्धिए, विरायई सुरमज्झे व इंदो।। सूत्रम् १४॥ जहा ससीकोमुइजोगजुत्तो, नक्खत्ततारागणपरिवुडप्पा। खेसोहई विमले अब्भमुक्के, एवं गणी सोहइ भिक्खुमज्झे।।सूत्रम् १५ ॥ महागरा आयरिआ महेसी, समाहिजोगेसुअसीलबुद्धिए। संपाविउकामे अणुत्तराई, आराहए तोसइ धम्मकामी ।। सूत्रम् १६।। सुच्चाण मेहावि सुभासिआई, सुस्सूसए आयरिअप्पमत्तो। आराहइत्ताण गुणे अणेगे, से पावई सिद्धिमणुत्तरं ।। सूत्रम् १७ ।। तिबेमि ।। विणयसमाहीए पढमो उद्देसो समत्तो ।।९-१॥ केन प्रकारेणेत्याह-'जहाहिअग्गि'त्ति सूत्रम्, यथा आहिताग्निः कृतावसथादिर्ब्राह्मणो ज्वलनं अग्निं नमस्यति, किंविशिष्टमित्याह- नानाहुतिमन्त्रपदाभिषिक्तं तत्राहुतयो- घृतप्रक्षेपादिलक्षणा मन्त्रपदानि अग्नये स्वाहेत्येवमादीनि तैरभिषिक्तंदीक्षासंस्कृतमित्यर्थः, एवं अग्निमिवाचार्य उपतिष्ठेत् विनयेन सेवेत, किंविशिष्ट इत्याह-अनन्तज्ञानोपगतोऽपी ति अनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं तदुपगतोऽपि सन्, किमङ्ग पुनरन्य इति सूत्रार्थः ॥ ११॥ एतदेव स्पष्टयति'जस्स'त्ति सूत्रम्, यस्यान्तिके यस्य समीपे धर्मपदानि धर्मफलानि सिद्धान्तपदानि शिक्षेत आदद्यात् तस्यान्तिके तत्समीपे किमित्याह- वैनयिकं प्रयुञ्जीत विनय एव वैनयिकं तत्कुर्यादिति भावः, कथमित्याह- सत्कारयेदभ्युत्थानादिना पूर्वोक्तेन
॥३८१।।
For Private and Personal Use Only

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466