Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥३७९॥
नवममध्ययन विनयसमाधिः, प्रथमोद्देशकः सूत्रम् २-१० उदाहरणपूर्वकं दोषप्ररूपणम्।
किंच-जे आवि त्ति सूत्रम्, ये चापि केचन द्रव्यसाधवोऽगम्भीराः, किमित्याह- मन्द इति गुरुं विदित्वा क्षयोपशमवैचित्र्यातन्त्रयुक्त्यालोचनाऽसमर्थः सत्प्रज्ञाविकल इति स्वमाचार्य ज्ञात्वा । तथा कारणान्तरस्थापितमप्राप्तवयसंडहरोऽयं अप्राप्तवया खल्वयम्, तथा अल्पश्रुत इत्यनधीतागम इति विज्ञाय, किमित्याह- हीलयन्ति सूययाऽसूयया वा खिसयन्ति, सूयया । अतिप्रज्ञस्त्वं वयोवृद्धो बहुश्रुत इति, असूयया तु मन्दप्रज्ञस्त्वमित्याद्यभिदधति, मिथ्यात्वं प्रतिपद्यमाना इति गुरुर्न हीलनीय । इति तत्त्वमन्यथाऽवगच्छन्तः कुर्वन्ति आशातनां लघुतापादनरूपांते द्रव्यसाधवः गुरूणां आचार्याणाम्, तत्स्थापनाया अबहुमानेन एकगुर्वाशातनायां सर्वेषामाशातनेति बहुवचनम्, अथवा कुर्वन्ति 'आशातनां' स्वसम्यग्दर्शनादिभावापहासरूपांते गरूणां संबन्धिनीम. तन्निमित्तत्वादिति सूत्रार्थः ॥ २॥ अतोन कार्या हीलनेति, आह च-'पगइति सूत्रम्, प्रकृत्या स्वभावेन । कर्मवैचित्र्यात् मन्दा अपि सद्बुद्धिरहिता अपि भवन्ति एके केचन वयोवृद्धा अपि तथा डहरा अपि च अपरिणता अपि च । वयसाऽन्येऽमन्दा भवन्तीति वाक्यशेषः, किंविशिष्टा इत्याह- ये च श्रुतबुद्ध्युपपेताः तथा सत्प्रज्ञावन्तः श्रुतेन बुद्धिभावेन वा, भाविनी वृत्तिमाश्रित्याल्पश्रुता इति, सर्वथा आचारवन्तो ज्ञानाद्याचारसमन्विता: गुणसुस्थितात्मानो गुणेषु- संग्रहोपग्रहादिषु सुष्ठ- भावसारं स्थित आत्मा येषां ते तथाविधा न हीलनीयाः, ये हीलिता खिसिताः शिखीव अग्निरिवेन्धनसंघातं भस्मसात्कुर्युः ज्ञानादिगुणसंघातमपनयेयुरिति सूत्रार्थः ।। ३ ।। विशेषेण डहरहीलनादोषमाह- जे आवि त्ति सूत्रम् यश्चापि कश्चिदज्ञो नाग सर्प डहर इति बाल इति ज्ञात्वा विज्ञाय आशातयति किलिञ्चादिना कदर्थयति 'स' कदीमानो नाग: से तस्य कदर्थकस्य अहिताय भवति भक्षणेन प्राणनाशाय भवति, एष दृष्टान्तोऽयमर्थोपनयः- एवमाचार्यमपि कारणतोऽपरिणतमेव स्थापित हीलयन् निर्गच्छति जातिपन्थानं द्वीन्द्रियादिजातिमार्ग मन्दः अज्ञः, संसारे परिभ्रमतीति सूत्रार्थः ॥ ४॥ अत्रैव दृष्टान्तदाटन्ति
888888888888
For Private and Personal Use Only

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466