Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 378
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsun Gyanmandir श्रीदश- वैकालिक श्रीहारि० वृत्तियुतम् ।। ३५४ ।। विरुद्धस्थानानि वर्जनीयानि इति गाथार्थः ॥ ३०५ ।। एवमकरणे दोषमाह नि०- दुप्पणिहिअजोगी पुण लंछिजइ संजमं अयाणतो । वीसत्थनिसटुंगोव्व कंटइल्ले जह पडतो।। ३०६ ।। दुष्प्रणिहितयोगी पुनः सुप्रणिधिरहितस्तु प्रव्रजित इत्यर्थः लञ्च्यते-खण्ड्यते संयममजानानः संयत एवेति । दृष्टान्तमाहविश्रब्धो निसृष्टाङ्गस्तथा अयत्नपरः कण्टकवति श्वभ्रादौ यथा पतन् कश्चिल्लञ्छ्यते तद्वदसौ संयत इति गाथार्थः ।। ३०६ ॥ व्यतिरेकमाह नि०- सुप्पणिहिअजोगी पुण न लिप्पई पुव्वभणिअदोसेहिं । निद्दहइ अकम्पाई सुक्कतणाई जहा अग्गी ॥ ३०७ ।। सुप्रणिहितयोगी पुनः सुप्रणिहितः प्रव्रजितः पुनः न लिप्यते पूर्वभणितदोषैः कर्मबन्धादिभिः, संवृताश्रवद्वारत्वात्, निर्दहति: च कर्माणि प्राक्तनानि तपःप्रणिधिभावेन, दृष्टान्तमाह- शुष्कतृणानि यथा अग्निर्निर्दहति तद्वदिति गाथार्थः ।। ३०७॥ नि०- तम्हा उ अप्पसत्थं पणिहाणं उज्झिऊण समणेणं । पणिहाणंमि पसत्थे भणिओ आयारपणिहित्ति ।। ३०८ ।। यस्मादेवमप्रशस्तप्रणिधिर्दुःखद इतरश्च सुखदस्तस्माद् अप्रशस्तं प्रणिधानं अप्रशस्तं प्रणिधिं उज्झित्वा परित्यज्य श्रमणेन साधुना प्रणिधाने प्रणिधौ प्रशस्ते कल्याणे, यत्नः कार्य इति वाक्यशेषः। निगमयन्नाह- भणित आचारप्रणिधिरिति गाथार्थः ।। ३०८ ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं___ आयारप्पणिहिं लडूं, जहा कायव्व भिक्खुणा । तं भे उदाहरिस्सामि, आणुपुब्विं सुणेह मे ॥सूत्रम् १ ॥ आचारप्रणिधिं उक्तलक्षणं लब्ध्वा प्राप्य यथा येन प्रकारेण कर्तव्यं विहितानुष्ठानं भिक्षुणा साधुना तं प्रकारं भे भवद्भ्यः अष्टममध्ययन आचारप्रणिधिः नियुक्ति: ३०६ प्रशस्तेतरप्रणिधेगुणदोषाः। नियुक्तिः ३०७-३०८ निगमनम् सूत्रम् शिष्यसंबोधनम्। 11३५४।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466