________________
एवमनेकधा दुःखं दुःखं दुखं पुनः पुनः।
ततो मिथ्यात्वमुत्सृज्य सम्यक्त्वे भावनां कुरु ॥२६०॥ इस प्रकार अनेक प्रकार के दुःख पुनः उठाता रहता है । अतएव मिथ्यात्व को छोड़कर सम्यक्त्व में भावना करो।
इत्येवं पंचधा प्रोक्तं मिथ्यादृष्ट्यभिधानकम् ।
नोपादेयमिदं सर्व मिथ्यात्वविषदोषतः ॥२६१॥ इति प्रथमं मिथ्यात्वं गुणस्थानम् ।
अतः सासादनं नाम गुणस्थानद्वितीयक् ।
निगद्यतेऽत्र मुख्यो हि भावः स्यात्पारिणामिकः ॥२६२॥ अब सासादन नामक द्वितीय गुणस्थान कहा जाता है । इसमें मुख्य पारिणामिक भाव होता है ।
सम्यक्त्वासादने नाम वर्तनं यस्य विद्यते।
सासादन इति प्राहुमुनयो भाववेदिनः ॥२६३॥ जिसका वर्तन सम्यक्त्व की प्रासादना में है, उसे भाव वेदी मुनि सासादन कहते हैं।
अनादिकालसंभूतमिथ्याकर्मोपशान्तितः ।
स्यादौपशमिकं नाम सम्यक्त्वमादिमं हित त् ॥२६४॥ अनादि काल से उत्पन्न मिथ्या कर्म की उपशान्ति से आदि का (प्रथम) औपशमिक सम्यक्त्व होता है। १ सुखं. ख.। २ अयं पाठः ख-पुस्तके २९२ श्लोकादुत्तरं । स च 'इत्याद्यऽमिथ्यात्वं गुणस्थानं प्रथम' इत्येवं रूपः। ३ मिति. ख. ।