________________
१२७
ते चापितप्रदानेन मध्यमाधमपात्रयोः । मध्यमाधमभोगेभ्यो लभन्ते जीवितं महत्' ॥ ५७२ ॥
यदि वे मध्यम और प्रथम पात्रों का दान देते हैं तो मध्यम और अधम भोगभूमि में दीर्घजीवन प्राप्त करते हैं ।
मधुवाद्याङ्गदीपाङ्गा वस्भाजन माल्यदाः । ज्योतिषागृहाङ्गाश्च दशधा कल्पपादपाः ॥ ५७३ ॥
मद्याङ्ग, वाद्याङ्ग, दीपाङ्ग, वस्त्राङ्ग, भाजनाङ्ग, माल्याङ्ग, ज्योतिरङ्ग, भूषाङ्ग, गृहाङ्ग तथा भोजनाङ्ग । ये दश प्रकार के कल्पवृक्ष होते हैं ।
पुण्योपचितमाहारं मनोज्ञं कल्पितं यथा । लभन्ते कल्पवृक्षेभ्यस्तत्रत्या देहधारिणः ॥ ५७४ ॥
भोगभूमि में रहने वाले जीव पुण्य से वृद्धि को प्राप्त मनोज्ञ प्रहार को कल्पवृक्षों से प्राप्त करते हैं ।
दानं हि वामहग्वीक्ष्य कुपात्राय प्रयच्छति । उत्पद्यते कुदेवेषु तिर्यक्षु कुनरेष्वपि ॥ ५७५ ॥
मिथ्यादृष्टि कुपात्रों को दान देने से कुदेव, तिर्यञ्च और कुमानुष योनि में उत्पन्न होता है ।
मानुषोत्तरबाह्यं ह्यसंख्यद्वीप वाधिषु । तिर्यक्त्वं लते नूनं देही कुपात्रदानतः ॥ ५७६॥
कुपात्रदान से निश्चित रूप से जीव मानुषोत्तर पर्वत के बाहर असंख्यात द्वीप समुद्रों में तिर्यगति को प्राप्त होता है । १ सदा - ५७२-५७३ श्लोको पूर्वपिरीभूतौ ख- पुस्तके |