________________
देहबन्धनसंघाताः प्रत्येक पंच पंच च । प्राङ्गोपाङ्गत्रयं चैव षटकं संस्थानसंज्ञकम् ॥७६२।। वर्णाः पंच-रसा पंच षटकं संहननात्मकम् । स्पर्शाष्टकं च गन्धौ द्वौ नीचानादेयदुर्भगम् ॥७६३॥ तथागुरुलधुत्वाख्यमुपधा' तोऽन्यथा ततः। निर्मापणमपर्याप्तमुच्छ वासंस्त्वयशस्तथा ॥७६४॥ विहायगमनद्वन्द्वं शुभस्थैर्यद्वयं पृथक् । गतिर्दैव्यानुपूर्वी च प्रत्येकं च स्वरद्वयम् ॥७६५॥ वेद्यमे कतरं चेति कर्मप्रकृतयः स्मृताः ।
स्वामिनो विघ्नकारिण्यो मुक्तिकान्तासमागमे ॥७६६॥
५ देह, ५ बन्धन, ५ संघात, ३ प्राङ्गोपाङ्ग, ६ संस्थान, ५ वर्ण, ५ रस, ६ संहनन, ८ स्पर्श, दो गन्ध, नीचगोत्र, अनादेय, दुर्भग, अगुरुलघु, उपघात, परघात, निर्माण, अपर्याप्त, उच्छ्वास, अयश, दो विहायोगति, शुभ, स्थैर्य, देवगत्यानुपूर्वी, प्रत्येक, सुस्वर, दुःस्वर, एक वेदनीय । ये कर्म प्रकृतियां मानी गई हैं जो कि स्वामी को मुक्तिरुपी स्त्री के समागम में विघ्न करने वाली थी।
अन्ते ह्य कतरं वेद्यमादेयत्वं च पूर्णताः । . त्रसत्वं बादरत्वं च मनुष्यायुश्च सद्यशः ॥७६७॥ नृगतिश्चानुपूर्वी च सौभाग्य मुच्चगोत्रता।
पंचाक्षं च तथा तोर्यकृतामेति त्रयोदश ॥७६८॥ १ घातता ख. । २ परवातनामकमत्यर्थः ।