Book Title: Bharat Bhaishajya Ratnakar Part 04
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसप्रकरणम्
चतुर्थों भागः
७११
बलि, पलित, क्षीणता, ज्वर, अतिसार और | प्रहणीका नाश होता है।
इसके सेवनसे स्त्रियां वशीभूत हो जाती हैं और कान्ति प्रतिभा बुद्धि तथा मेधाकी वृद्धि होती है।
यह स्त्री द्रावक भी है यदि इसे एक वर्ष तक सेवन किया जाय तो शरीर समस्त रोगोंसे मुक्त हो जाता है। ... ( व्यवहारिक मात्रा-२-३ माशे । )
(६९२४) वचादिवटी
( वृ. नि. र. । शूला.) वचाविश्वाजीरोषणगरलबाल्हीक दहनत्वचा
कार्या वयश्चणतुलिता मार्कवरसैः । यथा भानो सस्तिमिरनिकर कामिनि तथा हरन्त्येताः शूलान्यनिलमनलं ग्लानि
मपि च ॥ बच, सांठ, जीरा, काली मिर्च, शुद्ध बछनाग, हींग, चीता और दालचीनी; इनके समान भाग चूर्णको एकत्र मिला कर भंगरेके रसमें घोट कर चनेके बराबर गोलिया बना लें।
इनके सेवनसे शूल, वायु, और अग्निमांधका नाश होता है।
(६९२५) वज्रकगुटिका (१)
(ग. नि. । गुटिका. ४) शैलस्य धातो रजसां शिलाभ्यः ।
सूर्यप्रतापाज्जतु संनिकाशम् ।
कृष्णं स्रवेन्मूत्रसमानगन्धि
शिलाजतु प्राज्ञतमास्तमाहुः ॥ रूप्यादिधातोर्गलितं दृषद्भय
— स्तेभ्यः प्रशस्तं प्रवदन्ति पूर्वम् । विशोधयेत्तत्सुदिने सुपूते
द्विपश्चमूली सलिले कटाहे ॥ लौहे समालोडय दिवाकरस्य
संतापनं रश्मिभिरेव कुर्यात् । प्रणीततापात्सरवद्गृहीत्वा
पुनः पुनस्तप्तमथोद्धरेच ।। तावत्पदेयं सलिलं क्रमेण
गाढस्य संदर्शनमेव यावत् । सावच्छिलाजत्वभिसनिविष्टं
समुद्धृतं यावदशेषतश्च ॥ अष्टौ पलानस्य विशोधितस्य
ततः क्रमाद्भावयितुं यतेत । द्विपश्चमूल्यौ चिरबिल्वमुस्ता
पटोलनिम्बत्रिफलाः पलांशाः ॥ सपिप्पलीरोहिणिजीरकं च
द्रोणेऽम्भसस्तान्द्विपलान्यथोक्तान् । प्रकाथ्य चैवाष्टमभागशेष ___ तस्मात्सृजेद्भावनमल्पमल्पम् ॥ पात्रेऽथ लौहे परिशोषयेत्तत्
पुनः पुनर्भावितमेव यावत् । पलद्वयं मागधिकर्कटाख्ये
चूर्णीकृते लोहरजासमांशे ॥ . पलं बृहत्याः सनिदिग्धिकायाः सितोपलामष्टपलोन्मितां तु । ..
For Private And Personal Use Only