Book Title: Bharat Bhaishajya Ratnakar Part 04
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५०
भारत-भैषज्य-रत्नाकरः
[वकारादि
इसे रोगोचित अनुपानके साथ सेवन करनेसे रेणुकाका चूर्ण ३ भाग ले कर सबको एकत्र मिला समस्त वातव्याधियां, ८ प्रकारका गुल्म, ८ प्रकार- कर खरल करें । का शूल, जठरपीड़ा, मलावरोध, अफारा, विसू
मात्रा–१ रत्ती । चिका, अग्निमांद्य, आमदोष, दुर्जय छर्दि, ग्रहणी, |
इसके सेवनसे समस्त वातज विकार नष्ट श्वास, कास, साग पीड़ा, मन्यास्तम्भ, ज्वर, होते हैं। अतिसार और त्रिदोषज अर्शका नाश होता है।
(७००४) वातारि रसः (३) इस पर रोगोचित पथ्य देना चाहिये ।
(र. चि. । स्त. ८) (७००२) वातारि रसः (१) उपायैः पूर्वमाख्यातैर्यन्त्रैर्डमरुकादिभिः । (वृ. नि. र. । वातव्या.) ।
येन केनाप्युपायेन भस्मीकुर्याच पारदम् ॥ भागैकं च विषं चैव द्विभागं टङ्कणं तथा। भस्मनो दशगद्याणा दशैव नवसादरात् । चतुर्भागं च मरिचं सहैकत्र प्रयोजयेत् ॥ पञ्च तुर्याः स्फटक्याश्च वत्सनाभविषद्वयम् ॥ आर्द्रकस्य रसैमर्थ वल्लमेकं प्रमाणतः। | मरिचस्य च गद्याणौ मर्दयेत्खल्वके दृढम् ।। मरिचैश्च समायुक्तं सर्ववातनिकृन्तनम् ॥ विधिना जायतेऽनेन रसो वातारि सज्ञकः ॥ __शुद्ध बछनाग १ भाग, सुहागेकी खील २
भाग. सहागेकी खील २ | रक्तिकास्य प्रदातव्या श्लेष्मवातादिरोगिषु । भाग और काली मिर्चका चूर्ण ४ भाग ले कर | अष्टादशप्रमेहेषु प्लीहगुल्मोदरेषु च ॥ सबको एकत्र मिला कर अदरकके रसमें खरल करके आमवाते च मन्दाग्नौ गुल्मयोर्वातरक्तयोः । ३-३ रत्तीकी गोलियां बना लें ।
वाह्याभ्यन्तरमूलेषु समस्तेषु ज्वरेषु च ॥
शृलेऽप्यजीणे शोथे च देयो वातारिसज्ञकः। इन्हें काली मिर्च के चूर्णके साथ सेवन करनेसे
तैलक्षाराम्लवज्यं च भोज्यं मधुरभोजनम् ॥ समस्त वातज रोग नष्ट होते हैं।
दिनाष्टकं घृतं स्तोकं भोजने ग्राह्यमुत्तमम् । ... (७००३) वातारि रसः (२) रोगाः सर्वे विलीयन्ते मासकेन न संशयः॥ ( वृ. नि. र. । वातव्या.)
पारद भस्म १० गद्याण, नौसादर १० रसभस्म च भागैकं गन्धको द्विगुणो भवेत् ।। गद्याण, फिटकी ५ गद्याण, शुद्ध बछनाग २ गद्याण त्रिगुणं च विषं ग्राह्य कणा चैव चतुर्गुणा॥ और काली मिर्चका चूर्ण २ गद्याण ले कर सबको वृत्ता त्रयं तथा प्रोक्तं सर्वमेकत्र कारयेत् । एकत्र खरल करके सुरक्षित रक्खें । गुमा मात्रा प्रदातव्या सर्ववातविकारिणाम् ।। मात्रा-१ रत्ती।
पारद भस्म १ भाग, शुद्ध गंधक २ भाग, इसके सेवनसे कफ वातज रोग, १८ प्रकारके शुद्ध बछनाग ३ भाग, पीपलका चूर्ण ४ भाग और । प्रमेह, प्लीहा, गुल्म, उदर रोग, आमवात, अग्नि
मायाम्।।
For Private And Personal Use Only