________________
अथ द्वितीयं शतकं
व्याख्यातं प्रथमं शतमथ द्वितीयं व्याख्यायते, तत्रापि प्रथमोद्देशकः, तस्य चायमभिसम्बन्धः - प्रथमशतान्तिमोदेशकान्ते जीवानामुत्पादविरहोऽभिहितः, इह तु तेषामेवोच्छ्रासादि चिन्त्यत इत्येवंसम्बन्धस्यास्येदमुपोद्घातसूत्रानन्तरसूत्रम् -
गाहा - ऊसासखंदए वि य १ समुग्धाय २ पुढविं ३ दिय ४ अन्न उत्थिभासा ५ य । देवा य ६ चमरवंचा ७ समय ८ वित्त ९ स्थिकाय १० बीयसए ॥ १ ॥
तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था, वण्णओ, सामी समोसढे परिसा निग्गया धम्मो कहिओ पडिगया परिसा । तेणं कालेणं २ जेट्ठे अंतेवासी जाव पज़्ज़ुवासमाणे एवं वयासी-जे इमे भंते ! बेईदिया तेइंदिया चउरिंदिया पंचेंदिया जीवा एएसिणं आणामं वा पाणामं वा उस्सासं वा नीसासं वा जाणामो पासामो, जे इमे पुढविक्काइया बणस्सइकाइया एगिंदिया जीवा एएसि णं आणामं वा पाणामं वा उस्सासं वा निस्सासं वा ण याणामो ण पासामो, एएसि णं भंते ! जीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा ? हंता गोयमा ! एएवि य णं जीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा ॥ (सू०८४) 'जे इमे' इत्यादि, यद्यप्ये केन्द्रियाणामागमादिप्रमाणाज्जीवत्वं प्रतीयते तथाऽपि तदुच्छ्रासादीनां साक्षादनुपलम्भाज्जीवशरीरस्य च निरुच्छ्रासादेरपि कदाचिद्दर्शनात् पृथिव्यादिषूच्छ्रासादिविषया शङ्का स्यादिति तन्निरासाय तेषामुच्छ्रासादिकमस्तीत्येतस्या
इस...9.9 mternational
For Personal & Private Use Only
jainelibrary.org