Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
पभूवि अकामनिकरणं वेदणं वेदेति ?, गोयमा ! जे णं णो पभू विणा दीवेणं अंधकारंसि रूवाई पासित्तए जे णं नो पभू पुरओ रूवाइं अणिज्झाइत्ता णं पासित्तए जे शं नो पभू मग्गओ रूवाई अणवयक्खित्ता णं पासित्तए [जे णं नो पभू पासओ रूवाई अणुलोइत्ता णं पासित्तए जे णं नो पभू उर्दु रुवाइं अणालोएत्ता ण पासित्तए जेणं नो पभू अहे रुवाई अणालोयएत्ताणं पासित्तए ] एस णं गोयमा ! पभूवि अकामनि| करणं वेदणं वेदेति ॥ अत्थि णं भंते ! पभूवि पकामनिकरणं वेदणं वेदेति ?, हंता अस्थि, कहन्नं भंते !
पभूवि पकामनिकरणं वेदणं वेदंति ?, गोयमा ! जे शं नो पभू समुदस्स पारं गमित्तए जे णं नो पभू समु| इस्स पारगयाई रूवाई पासित्तए जे शं नो पभू देवलोगं गमित्तए जे णं नो पभू देवलोगगयाई रूवाइं पासित्तिए एस णं गोयमा ! पभूवि पकामनिकरणं वेदणं वेदेति । सेवं भंते ! सेवं भंते ! त्ति ॥ (सूत्रं २९२)|||
सत्तमस्स सत्तमो उद्देसओ समत्तो ॥७-७॥ ___ 'जे इमे इत्यादि, 'एगइया तस'त्ति 'एके' केचन न सर्वे संमूच्छिमा इत्यर्थः 'अंध'त्ति अंध इवान्धा-अज्ञानाः | 'मूढ'त्ति मूढाः तत्त्वश्रद्धानं प्रति एत एवोपमयोच्यन्ते 'तमंपविट्ठ'त्ति तमः प्रविष्टा इव तमःप्रविष्टाः 'तमपडलमोहजालपडिच्छन्नत्ति तमःपटलमिव तमःपटलं-ज्ञानावरणं मोहो-मोहनीयं तदेव जालं मोहजालं ताभ्यां प्रतिच्छन्नाआच्छादिता येते तथा 'अकामनिकरणं ति अकामो-वेदनानुभावेऽनिच्छाऽमनस्कत्वात् स एव निकरणं-कारणं यत्र तदकामनिकरणम् अज्ञानप्रत्ययमिति भावस्तद्यथा भवतीत्येवं 'वेदनां' सुखदुःखरूपां वेदनं वा-संवेदनं 'वेदयन्ति' अनु
ACACASSACOCACAकाऊ
dain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656