Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 646
________________ ७ शतके उद्देशः९ व्याख्या | रिजातानि चित्राणि-विचित्राणि तैनिशानि-तिनिशाभिधानवृक्षसम्बन्धीनि स हिमवतीति तद्ब्रहणं कनकनियुक्तानिप्रज्ञप्तिः नियुक्तकनकानि दारूणि यत्र स तथा सं 'संविद्धचक्कमंडलधुरागं' सुष्टु संविद्धे चक्रे यत्र मण्डला च-वृत्ता धूर्यत्र स तथा अभयदेवी तं 'कालायससुकयनेमिजंतकम्म' कालायसेन-लोहविशेषेण सुष्ठ कृतं नेमेः-चक्रमण्डलमालाया यन्त्रकर्म-बन्धनक्रिया या वृत्तिः१ | यत्र स तथा तम्, 'आइन्नवरतुरयसुसंपउत्तं जात्यप्रधानाश्वैः सुष्टु संप्रयुक्तमित्यर्थः, 'कुसलनरच्छेयसारहिसुसं॥३२॥ पग्गहियं कुशलनररूपो यश्छेकसारथिः-दक्षप्राजिता तेन सुष्ठु संप्रगृहीतो यः स तथा तं, 'सरसयबत्तीसयतोणप रिमंडियं शराणां शतं प्रत्येकं येषु ते शरशतास्तै त्रिंशता तोणैः-शरधिभिः परिमण्डितो यः स तथा तं, सकंकडवडेंसगं' सह कङ्कटैः-कवचैरवतंसैश्च-शेखरकैः शिरस्त्राणभूतैर्यः स तथा तं, सचावसरपहरणावरणभरियजोहजुद्धसज्ज सह चापशरैर्यानि प्रहरणानि-खड्गादीनि आवरणानि च-स्फुरकादीनि तेषां भृतोऽत एव योधानां युद्धसजश्च-युद्धप्रगुणो यः स तथा तं, 'चाउरघंटं आसरहं जुत्तामेव'त्ति, वाचनान्तरे तु साक्षादेवेदं दृश्यत इति, 'अयमेयारूवं'ति प्राकृतत्वादिदम् 'एतद्रूपं वक्ष्यमाणरूपं 'सरिसए'त्ति सदृशकः-समानः 'सरिसत्तए'त्ति सदृशत्वक् 'सरिसवए'त्ति | | सदृग्वयाः 'सरिसभंडमत्तोवगरणे'त्ति सदृशी भाण्डमात्रा-प्रहरणकोशादिरूपा उपकरणं च-कङ्कटादिकं यस्य स तथा, 'पडिरहंति रथं प्रति 'आसुरुत्ते'त्ति आशु-शीघ्रं रुप्तः-कोपोदयाद्विमूढः 'रूप लुप विमोहने' इति वचनात् , स्फुरि-14 & तकोपलिङ्गो वा, यावत्करणादिदं दृश्य 'रुटे कुविए चंडिक्किए'त्ति तत्र 'रुष्टः' उदितक्रोधः 'कुपितः' प्रवृद्धकोपोदयः |'चाण्डिकितः' सञ्जातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः 'मिसिमिसीमाणे'त्ति क्रोधाग्निना दीप्यमान इव, एकार्थिका ॥३२२॥ dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656