Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 650
________________ व्याख्या प्रज्ञप्तिः अभयदेवीयावृत्तिः १ ॥३२४॥ मन्ने एवं १, से नूणं कालोदाई अत्थे समट्ठे ?, हंता अत्थि तं०, सच्चे णं एसमट्ठे कालोदाई अहं पंचत्थिकार्य पनवेभि, तंजहा - धम्मत्थिकार्य जाव पोग्गलत्थिकायं, तत्थ णं अहं चत्तारि अस्थिकाए अजीवत्थिकाए अजीवतया पन्नवेमि तहेव जाव एगं चणं अहं पोग्गलत्थिकायं रूविकायं पन्नवेमि, तए णं से कालोदाई समणं भगवं महावीरं एवं वदासी- एयंसि णं भंते ! धम्मत्थिकायंसि अधम्मत्थिकायंसि आगासत्थिकार्यसि अरूविकार्यंसि अजीवकायंसि चक्किया केह आसइत्तए वा १ सहत्तए वा २ चिट्ठत्तए वा ३ निसीइत्तए वा ४ तुयट्टित्तए वा ५१, णो तिणट्टे०, कालोदाई एगंसि णं पोग्गलत्थिकायंसि रूविकायंसि अजीवासि | चक्किया केइ आसहत्तए वा सहत्तए वा जाव तुयट्टित्तए वा, एयंसि णं भंते! पोग्गलत्थिकार्यसि रूविकार्यसि | अजीवकार्यंसि जीवाणं पावा कम्मा पावकम्मफलविवागसंजुत्ता कांति !, णो इणट्टे समट्ठे कालोदाई !, एयंसिणं जीवत्थिकायंसि अरूविकार्यंसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कांति ?, हंता कज्जति, एत्थ णं से कालोदाई संबुद्धे समणं भगवं महावीरं वंदइ नमसह वंदित्ता नमसित्ता एवं वयासी- इच्छामिणं भंते ! तुन्भं अंतियं धम्मं निसामेत्तए एवं जहा खंदए तहेव पचइए तहेव एक्कारस अंगाई जाव विहरइ (सूत्रं ३०५ ) 'ते' मित्यादि, 'एगयओ समुवागयाणं'ति स्थानान्तरेभ्य एकत्र स्थाने समागतानामागत्य च ' सन्निविद्वाणं' ति | उपविष्टानाम्, उपवेशनं चोत्कुटुकत्वादिनाऽपि स्यादत आह- 'सन्निसन्नाणं' ति संगततया निषण्णानां सुखासीनानामिति यावत् 'अस्थिकाए'त्ति प्रदेशराशीन् 'अजीवकाए'त्ति अजीवाश्च ते अचेतनाः कायाश्च -राशयोऽजीवकायास्तान् 'जीव Jain Education International For Personal & Private Use Only ७ शतके उद्देशः १० ३०५ कालोदायिप|तिबोधः ॥ ३२४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 648 649 650 651 652 653 654 655 656