Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 655
________________ तराए चैव जाव अप्पवेयणतराए चेव । से केणट्टेणं भंते! एवं बुच्चइ-तत्थ णं जे से पुरिसे जाव अप्पवेयणतराए चेव ?, कालोदाई ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेह से णं पुरिसे बहुतरागं पुढचिकायं समारंभति बहुतरागं आउक्कायं समारंभति अप्पतरायं तेऊकायं समारंभति बहुतरागं वाकायं समारंभति बहुतरायं | वणरसइकार्य समारंभति बहुतरागं तसकार्य समारंभति, तत्थ णं जे से पुरिसे अगणिकायं निवावेति से णं पुरिसे अप्पतरायं पुढविक्कायं समारंभइ अप्पतरागं आउक्कायं समारंभह बहुतरागं तेउक्कायं समारंभति अप्पतरागं वाक्कायं समारंभइ अप्पतरागं वणस्सहकार्य समारंभइ अप्पतरागं तसकायं समारंभति से | तेणट्टेणं कालोदाई ! जाव अप्पवेयणतराए चैव ॥ (सूत्रं ३०७ ) ॥ 'दो भंते!' इत्यादि, 'अगणिकार्य समारंभंति'त्ति तेजःकायं समारभेते उपद्रवयतः, तत्रैक उज्वालनेनान्यस्तु विध्यापनेन तत्रोज्वालने बहुतरतेजसामुत्पादेऽप्यल्पतराणां विनाशोऽप्यस्ति तथैव दर्शनात्, अत उक्तं 'तत्थ णं एगे इत्यादि, 'महाकम्मतराए चेव'त्ति अतिशयेन महत्कर्म - ज्ञानावरणादिकं यस्य स तथा चैवशब्दः समुच्चये, एवं | 'महाकिरियतराए चेव' त्ति नवरं क्रिया-दाहरूपा 'महासवतराए चेव'त्ति बृहत्कर्मबन्धहेतुकः 'महावेयणतराए | चेव' त्ति महती वेदना जीवानां यस्मात्स तथा ॥ अनन्तरमग्निवक्तव्यतोक्ता, अग्निश्च सचेतनः सन्नवभासते, एवमचित्ता अपि पुद्गलाः किमवभासन्ते ? इति प्रश्नयन्नाह - अत्थि णं भंते ! अचित्तावि पोग्गला ओभासंति उज्जोवेंति तवेंति पभासेंति ?, हंता अत्थि । कयरे णं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 653 654 655 656