Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
व्याख्या- त्ताए'त्ति दूरूपतया हेतुभूतया 'जहा महासवए'त्ति षष्ठशतस्य तृतीयोद्देशको महाश्रवकस्तत्र यथेदं सूत्र तथेहाप्यध्ये-|| प्रज्ञप्तिः
७ शतके यम्, 'एवामेव'त्ति विषमिश्रभोजनवत् । 'जीवा णं भंते ! पाणाइवाए'इत्यादौ भवतीतिशेषः 'तस्स णं'ति तस्य अभयदेवी
उद्देशः१० प्राणातिपातादेः 'तओ पच्छा विपरिणममाणे'त्ति 'ततः पश्चात्' आपातानन्तरं 'विपरिणमत्' परिणामान्तराणि ज्वालक या वृत्तिः१]
गच्छत् प्राणातिपातादि कार्ये कारणोपचारात्प्राणातिपातादिहेतुक कम्र्मेति 'दुरूवत्ताए'त्ति दूरूपताहेतुतया परिणमति विध्यापक ॥३२६॥
दूरूपंतां करोतीत्यर्थः । 'ओसहमिस्संति औषधं-महातितकघृतादि 'एवामेव'त्ति औषधमिश्रभोजनवत् 'तस्स गं'ति योः कर्म प्राणातिपातविरमणादेः 'आवाए नो भद्दए भवति'त्ति इन्द्रियप्रतिकूलत्वात् , 'परिणममाणे'त्ति प्राणातिपातविरम- सू ३०७
णादिप्रभवं पुण्यकर्म परिणामान्तराणि गच्छत् ॥ अनन्तरं कर्माणि फलतो निरूपितानि, अथ क्रियाविशेषमाश्रित्य &|| तत्कर्तृपुरुषद्वयद्वारेण कर्मादीनामल्पबहुत्वे निरूपयति
दो भंते ! पुरिसा सरिसया जाव सरिसभंडमत्तोवगरणा अन्नमन्नेणं सद्धिं अगणिकायं समारंभंति तत्थ णं एगे पुरिसे अगणिकायं उजालेति एगे पुरिसे अगणिकायं निवावेति, एएसिणं भंते ! दोण्हं पुरिसाणं | कयरे २ पुरिसे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावयणतराए चेव कयरे| वा पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव ?, जे से पुरिसे अगणिकायं उजालेइ जे वा से 8
पुरिसे अगणिकायं निवावेति ?, कालोदाई ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेइ से णं पुरिसे महा-H॥२६॥ || कम्मतराए चेव जाव महावेयणतराए चेव, तत्थ णं जेसे पुरिसे अगणिकायं निवावेह से णं पुरिसे अप्पकम्म-1
Bain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 652 653 654 655 656