Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 653
________________ हैं नो भइए भवइ तओ पच्छा परिणममाणे २ सुरूवत्ताए जाव नो दुक्खत्ताए भुजो २ परिणमइ, एवं खलु । || कालोदाई ! जीवाणं कल्लाणा कम्मा जाव कजंति । (सूत्रं ३०६)॥ 'अस्थि ण'मित्यादि, अस्तीदं वस्तु यदुत जीवानां पापानि कर्माणि पापो यः फलरूपो विपाकस्तत्संयुक्तानि भवन्तीत्यर्थः 'थालीपागसुद्धति स्थाल्यां-उखायां पाको यस्य तत् स्थालीपाकम् , अन्यत्र हि पक्कमपक्वं वान तथाविधं स्यादितीदं विशेषणं, शुद्धं-भक्तदोषवर्जितं, ततः कर्मधारयः, स्थालीपाकेन वाशुद्धमिति विग्रहः, 'अट्ठारसवंजणाउलं'ति अष्टादशभि| लोकप्रतीतैर्व्यञ्जनैः-शालनकैस्तकादिभिर्वा आकुलं सङ्कीर्ण यत्तत्तथा, अथवाऽष्टादशभेदं च तद्व्यञ्जनाकुलं चेति, अत्र भेदपदलोपेन समासः, अष्टादश भेदाश्चैते-"सूओ १ दणो २ जवन्नं ३ तिन्नि य मंसाई ६ गोरसो ७ जूसो ८ । भक्खा ९ गुललावणिया १० मूलफला ११ हरियगं १२ डागो १३ ॥१॥ होइ रसालू य १४ तहा पाणं १५ पाणीय १६ पाणगं &१७ चेव । अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो॥२॥" तत्र मांसत्रयं-जलजादिसत्कं 'जूषो' मुद्गतन्दुलजीरकक टुभाण्डादिरसः 'भक्ष्याणि'खण्डखाद्यादीनि 'गुललावणिया' गुडपर्पटिका लोकप्रसिद्धा गुडधाना वा, मूलफलान्येकमेव| पदं 'हरितक' जीरकादि 'डाको वास्तुलकादिभर्जिका 'रसालू मजिका, तल्लक्षणं चेदम्-"दो घयपला महुपलं दहियस्सद्धाढयं मिरियवीसा । दस खंडगुलपलाई एस रसालू निवइजोगो॥१॥" 'पान' सुरादि 'पानीयं जलं 'पानक द्राक्षापानकादि शाक:-क्रसिद्ध इति, 'आवाय'त्ति आपातस्तत्प्रथमतया संसर्गः 'भद्दए'त्ति मधुरत्वान्मनोहरः 'दुरूव JainEducation International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 651 652 653 654 655 656