Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 656
________________ व्याख्या- भंते ! अचित्तावि पोग्गला ओभासंति जाव पभाति 1, कालोदाई! कुद्धस्स अणगारस्स तेयलेस्सा |७शतके प्रज्ञप्ति निसट्टा समाणी दूरं गंता दूरं निपतइ देसं गंता देसं निपतइ जहिं नहिं च णं सा निपतइ तहिं तहिं च णं उद्देशः 10 अभयदेवी ते अचित्तावि पोग्गला ओभासंति जाव पभासंति, एएणं कालोदाई ! ते अचित्तावि पोग्गला ओभासंति या वृत्तिः१ अचित्तपुद्गजाव पभासेंति, तए णं से कालोदाई अणगारे समणं भगवं महावीरं वंदति नमंसति 2 बहूहिं चउत्थछट्ट | लावभासा॥३२७॥ हम जाव अप्पाणं भावेमाणे जहा पढमसए कालासवेसियपुत्ते जाव सबदुक्खप्पहीणे / सेवं भंते ! सेवं भंते ! दिसू३०८ त्ति / (सूत्रं 308)7-10 // सत्तमं सयं समत्तं // 7 // ___ 'अत्थि ण'मित्यादि, 'अचित्तावि'त्ति सचेतनास्तेजस्कायिकादयस्तावदवभासन्त एवेत्यपिशब्दार्थः, 'ओभासंति-|| त्ति सप्रकाशा भवन्ति 'उज्जोइंति'त्ति वस्तूयोतयन्ति तवंति'त्ति तापं कुर्वन्ति 'पभासंति'त्ति तथाविधवस्तुदाहकत्वेन है प्रभावं लभन्ते 'कुद्धस्स'त्ति विभक्तिपरिणामात्क्रुद्धेन 'दूरं गन्ता दूरं निवयइत्ति दूरगामिनीति दूरे निपततीत्यर्थः, | अथवा दूरे गत्वा दूरे निपततीत्यर्थः, 'देसं गंता देसं निवयह'त्ति अभिप्रेतस्य गन्तव्यस्य क्रमशतादेर्देशे-तदर्भादौ गमनस्वभावेऽपि देशे तदर्भादौ निपततीत्यर्थः, क्त्वाप्रत्ययपक्षोऽप्येवमेव, 'जहिं जहिं च'त्ति यत्र यत्र दूरे वा तद्देशे वा सा तेजोलेश्या निपतति 'तहिं तहिं' तत्र तत्र दूरे तद्देशे वा'ते'त्ति तेजोलेश्यासम्बन्धिनः॥ सप्तमशते दशमोद्देशकः॥७-१०॥ शिष्टोपदिष्टयष्ट्या पदविन्यासं शनैरहं कुर्वन् / सप्तमशतविवृतिपथं लड्डिन्तवान् वृद्धपुरुष इव // 1 // కరతid dicticided eredreactorder // 327 // ॥समाप्तं च सप्तमं शतं वृत्तितः॥७॥ SANAPANANDASSASHAINDANARASIRANAMAHARAihasamiti %%%%%%%%%%%%%%%%%%% Jain Education International For Personal &Private Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 654 655 656